Skip to main content

Synonyma

jāta-ajāta-rati-bhede
daných rozdílem ve zralé a nezralé lásce — Śrī caitanya-caritāmṛta Madhya 24.288
ajāta-rati sādhaka-bhakta
nezralí oddaní zaměstnaní oddanou službou — Śrī caitanya-caritāmṛta Madhya 24.291
jāta-rati sādhaka-bhakta
oddaní, kteří oddanou službou dosáhli zralosti — Śrī caitanya-caritāmṛta Madhya 24.290
rati-bheda
různé druhy připoutanosti — Śrī caitanya-caritāmṛta Madhya 19.183-184
rati-bhede
podle připoutanosti na různých úrovních — Śrī caitanya-caritāmṛta Madhya 19.183-184
rati-buddhi
oddanou náklonnost a inteligenci — Śrī caitanya-caritāmṛta Madhya 24.188
dāsya-rati
připoutanost se služebnickým postojem — Śrī caitanya-caritāmṛta Madhya 19.183-184
připoutanost na úrovni služby — Śrī caitanya-caritāmṛta Madhya 23.54
rati-karīm
zvyšující pohlavní touhu — Śrīmad-bhāgavatam 3.23.45
rati-karśitāḥ
jejichž požitek zeslábl. — Śrīmad-bhāgavatam 4.6.25
kevalā rati
naprosto čistá připoutanost — Śrī caitanya-caritāmṛta Madhya 19.193
kṛṣṇa-rati
připoutanost ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 19.192
madhura-rati
připoutanost milostnou láskou — Śrī caitanya-caritāmṛta Madhya 19.183-184
rati-mati
náklonnost a připoutanost — Śrī caitanya-caritāmṛta Ādi 6.57
rati-nātha
Amorův — Śrī caitanya-caritāmṛta Madhya 14.194
rati-rāsaḥ
připoutanost v různých vztazích — Śrīmad-bhāgavatam 3.7.19
rati
pohlavní styk — Śrīmad-bhāgavatam 5.11.10
v mileneckých radovánkách — Śrī caitanya-caritāmṛta Ādi 4.117
milostných hrátek — Śrī caitanya-caritāmṛta Madhya 8.190
taková připoutanost — Śrī caitanya-caritāmṛta Madhya 19.177
náklonnost — Śrī caitanya-caritāmṛta Madhya 22.45, Śrī caitanya-caritāmṛta Madhya 23.4, Śrī caitanya-caritāmṛta Madhya 23.55
připoutanosti — Śrī caitanya-caritāmṛta Madhya 22.71
připoutanost — Śrī caitanya-caritāmṛta Madhya 22.165, Śrī caitanya-caritāmṛta Madhya 23.45
z připoutanosti — Śrī caitanya-caritāmṛta Madhya 23.44
zalíbení — Śrī caitanya-caritāmṛta Madhya 24.31, Śrī caitanya-caritāmṛta Madhya 24.32, Śrī caitanya-caritāmṛta Madhya 24.32, Śrī caitanya-caritāmṛta Madhya 24.33, Śrī caitanya-caritāmṛta Madhya 24.34
rati-vardhanaḥ
dovedl vzbudit chtivé touhy — Śrīmad-bhāgavatam 9.19.5-6
śānta-rati
neutrální vnímání — Śrī caitanya-caritāmṛta Madhya 19.183-184
sakhya-rati
připoutanost na základě přátelství — Śrī caitanya-caritāmṛta Madhya 19.183-184
vātsalya-rati
připoutanost s rodičovskou náklonností — Śrī caitanya-caritāmṛta Madhya 19.183-184
śānti-rati
duchovní připoutanost na úrovni klidu — Śrī caitanya-caritāmṛta Madhya 23.54
rāti
následuje — Śrīmad-bhāgavatam 4.27.25
majetek či přátelé — Śrīmad-bhāgavatam 5.5.3
podává — Śrīmad-bhāgavatam 6.9.50
uděluje — Śrīmad-bhāgavatam 6.11.22, Śrīmad-bhāgavatam 8.3.19
udílí — Śrīmad-bhāgavatam 7.10.5