Skip to main content

Synonyma

ambhaḥ rasa-mayam
vodu a chuť — Śrīmad-bhāgavatam 3.5.35
siddha-amṛta-rasa-spṛṣṭāḥ
démoni, jichž se dotkl mocně působící mystický nektar — Śrīmad-bhāgavatam 7.10.60
rasa-kūpa-amṛtam
nektar v oné studni — Śrīmad-bhāgavatam 7.10.62
aruṇa-rasa-udena
načervenalou šťávou — Śrīmad-bhāgavatam 5.16.17
avabodha-rasa
Tvé vnitřní energie — Śrīmad-bhāgavatam 3.9.2
náladou poznání — Śrīmad-bhāgavatam 4.13.8-9
rasa-ayanāḥ
příjemné — Śrīmad-bhāgavatam 3.25.25
nānā-rasa-kupya-bhājanam
nádobí z různých kovů — Śrīmad-bhāgavatam 10.7.7
brahma-rasa
transcendentální blaženosti (brahmānanda) — Śrīmad-bhāgavatam 4.4.15
eka-rasa
vždy existující — Śrīmad-bhāgavatam 10.13.54
rasa-grahaḥ
ten, kdo vychutnal sladkost — Śrīmad-bhāgavatam 1.5.19
který vnímá chuť. — Śrīmad-bhāgavatam 3.26.41
ikṣu-rasa
tekutý výtažek z cukrové třtiny — Śrīmad-bhāgavatam 5.1.33
šťáva z cukrové třtiny — Śrīmad-bhāgavatam 5.16.13-14
šťávy z cukrové třtiny — Śrīmad-bhāgavatam 5.20.7
rasa-jña
jménem Rasajña — Śrīmad-bhāgavatam 4.25.49
rasa-jñaḥ
oddaný, který dokáže vychutnávat různé nálady — Śrīmad-bhāgavatam 3.20.6
který přijímá esenci života — Śrīmad-bhāgavatam 4.31.21
rasa-jñāḥ
znalci různých nálad. — Śrīmad-bhāgavatam 3.15.48
rasa-kulyā
Rasakulyā — Śrīmad-bhāgavatam 5.20.15
rasa-loha-mṛdaḥ
med, zlato a země — Śrīmad-bhāgavatam 2.6.25
madhura-mukha-rasa
velice sladkých slov vycházejících z Tvých úst — Śrīmad-bhāgavatam 6.9.41
rasa-mayam
v podobě šťáv — Śrīmad-bhāgavatam 4.18.25
rasa-mātram
jemný prvek chuti — Śrīmad-bhāgavatam 3.26.41
rasa-mātrāt
který se vyvíjí z jemného prvku chuti — Śrīmad-bhāgavatam 3.26.44
rasā-okasām
obyvatel nižších oblastí — Śrīmad-bhāgavatam 3.18.3
obyvatel Rasātaly — Śrīmad-bhāgavatam 3.18.11
rasa-okāṁsi
na nižší planetární soustavu zvanou Rasātala — Śrīmad-bhāgavatam 9.20.31
rasa-pālān
démonům, kteří střežili nektar — Śrīmad-bhāgavatam 7.10.63
rasa
chuť — Śrīmad-bhāgavatam 1.1.19, Śrīmad-bhāgavatam 2.5.26-29, Śrīmad-bhāgavatam 5.11.10, Śrī caitanya-caritāmṛta Antya 15.15, Śrī caitanya-caritāmṛta Antya 16.79
šťávy — Śrīmad-bhāgavatam 5.24.13
chutě — Śrīmad-bhāgavatam 6.9.39, Śrī caitanya-caritāmṛta Ādi 4.264
nektaru — Śrīmad-bhāgavatam 7.7.45
rasa-vit
zkušený ve vychutnávání nektaru — Śrīmad-bhāgavatam 1.18.14
jménem Rasajña (odborník na ochutnávání) — Śrīmad-bhāgavatam 4.29.11
rasa-ātmakam
mající chuť — Śrīmad-bhāgavatam 2.5.26-29
rasa-sindhūnām
moří a oceánů vody — Śrīmad-bhāgavatam 2.6.11
rasa-vedinaḥ
ty, které vnímají chuť — Śrīmad-bhāgavatam 3.29.29
sarva-rasa-ātmane
všeprostupující Nadduši. — Śrīmad-bhāgavatam 4.24.38
tat-īkṣaṇa-utprema-rasa-āpluta-āśayāḥ
všechny myšlenky pastevců se utápěly v náladě otcovské lásky, která se probudila, když hleděli na své syny — Śrīmad-bhāgavatam 10.13.33