Skip to main content

Synonyma

adhara-rasa
chuť rtů — Śrī caitanya-caritāmṛta Ādi 4.246
jhuṭa-adhara-rasa
zbytky šťávy ze rtů — Śrī caitanya-caritāmṛta Antya 16.146
kṛṣṇa-rāsa-pañca-adhyāya
pět kapitol, jež jsou zahrnuté v desátém zpěvu Śrīmad-Bhāgavatamu, kde jsou popsány Pánovy zábavy tance rāsaŚrī caitanya-caritāmṛta Madhya 11.56
akhila-rasa-amṛta-mūrtiḥ
studnice veškeré blaženosti, ve které existují všechny nálady oddané služby, jmenovitě śānta, dāsya, sakhya, vātsalya a mādhuryaŚrī caitanya-caritāmṛta Madhya 8.142
ambhaḥ rasa-mayam
vodu a chuť — Śrīmad-bhāgavatam 3.5.35
siddha-amṛta-rasa-spṛṣṭāḥ
démoni, jichž se dotkl mocně působící mystický nektar — Śrīmad-bhāgavatam 7.10.60
rasa-amṛta
nektar této chuti — Śrī caitanya-caritāmṛta Ādi 6.105-106
nektar oddanosti nebo transcendentálních nálad — Śrī caitanya-caritāmṛta Madhya 8.141
tat-rasa-amṛta
transcendentální náladou získanou z tohoto velkého písma — Śrī caitanya-caritāmṛta Madhya 25.146
rasa-kūpa-amṛtam
nektar v oné studni — Śrīmad-bhāgavatam 7.10.62
rasa-amṛtera
nektaru oddanosti — Śrī caitanya-caritāmṛta Madhya 8.141
rasa-antara-āveśe
v extázi lásky projevující se různými náladami — Śrī caitanya-caritāmṛta Antya 20.38
anya rasa
jiných chutí — Śrī caitanya-caritāmṛta Antya 16.121-122
anya-rasa
ostatní chuti — Śrī caitanya-caritāmṛta Antya 16.123
aruṇa-rasa-udena
načervenalou šťávou — Śrīmad-bhāgavatam 5.16.17
avabodha-rasa
Tvé vnitřní energie — Śrīmad-bhāgavatam 3.9.2
náladou poznání — Śrīmad-bhāgavatam 4.13.8-9
karṇa-rasa-ayana
velice lahodící uchu. — Śrī caitanya-caritāmṛta Madhya 8.255
mahā-rasa-ayana
úplné sídlo transcendentálních nálad — Śrī caitanya-caritāmṛta Madhya 24.38
rasa-ayanam
chuť. — Śrī caitanya-caritāmṛta Madhya 1.211
rasa-ayanāḥ
příjemné — Śrīmad-bhāgavatam 3.25.25
bhakti-bhakta-rasa-tattva
pravdu o oddané službě, oddaných a jejich transcendentálních náladách — Śrī caitanya-caritāmṛta Antya 5.163
bhakti-rasa
nálady oddanosti — Śrī caitanya-caritāmṛta Ādi 1.99
inspiraci oddanosti — Śrī caitanya-caritāmṛta Ādi 1.100
nálad oddané služby — Śrī caitanya-caritāmṛta Madhya 7.65, Śrī caitanya-caritāmṛta Madhya 19.137
nálady oddané služby — Śrī caitanya-caritāmṛta Madhya 24.353
bhakti-rasa-prānta
vrchol nálad oddané služby. — Śrī caitanya-caritāmṛta Ādi 5.203
kṛṣṇa-bhakti-rasa-bhāvitā
pohroužená v náladách oddané služby Śrī Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 8.70
bhakti-rasa-śāstra
transcendentální literaturu o náladách oddané služby — Śrī caitanya-caritāmṛta Madhya 19.131
kṛṣṇa-bhakti-rasa
transcendentální nálady oddané služby Pánu — Śrī caitanya-caritāmṛta Madhya 19.181
bhakti-rasa-āśrayaḥ
útočiště oddané služby — Śrī caitanya-caritāmṛta Madhya 20.380
bhakti-rasa-jñāna
transcendentální poznání o náladách oddané služby. — Śrī caitanya-caritāmṛta Madhya 23.3
kṛṣṇa-rasa-bhakti
transcendentální nálady oddané služby. — Śrī caitanya-caritāmṛta Antya 1.57
rasa-bhakti
oddanou službu — Śrī caitanya-caritāmṛta Antya 1.219
kṛṣṇa-bhakti-rasa-maya
pohroužený v oddané službě Pánu Kṛṣṇovi. — Śrī caitanya-caritāmṛta Antya 5.71
rasa-bharaḥ
hojnost šťávy — Śrī caitanya-caritāmṛta Antya 1.160
rasa-bhaṅge
narušení atmosféry. — Śrī caitanya-caritāmṛta Madhya 1.229
śrī-bhāgavata-tattva-rasa
pravdu a transcendentální chuť knihy Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Madhya 25.266
nānā-rasa-kupya-bhājanam
nádobí z různých kovů — Śrīmad-bhāgavatam 10.7.7
brahma-rasa
transcendentální blaženosti (brahmānanda) — Śrīmad-bhāgavatam 4.4.15