Skip to main content

Synonyma

rāma-abhidha
jménem Rāma — Śrī caitanya-caritāmṛta Madhya 8.1
rāma-anujaḥ
mladší bratr Pána Balarāmy (Kṛṣṇa) — Śrī caitanya-caritāmṛta Antya 15.51
rāma-ādayaḥ arbhakāḥ
všichni ostatní chlapci v čele s Balarāmou — Śrīmad-bhāgavatam 10.11.49
rāma-avatāra
inkarnace Pána Rāmacandry. — Śrī caitanya-caritāmṛta Madhya 9.314
rāma-bhakta
oddaný Pána Rāmacandry — Śrī caitanya-caritāmṛta Madhya 9.179
rāma-kṛṣṇa-caraṇa
lotosových nohou Pána Kṛṣṇy a Balarāmy — Śrī caitanya-caritāmṛta Madhya 18.34, Śrī caitanya-caritāmṛta Antya 14.86
rāma-caraṇau
lotosových nohách Pána Rāmacandry — Śrīmad-bhāgavatam 9.11.15
rāma-caritam
vyprávění o činech Nejvyšší Osobnosti Božství Pána Rāmacandry — Śrīmad-bhāgavatam 9.11.23
kaila śrī-rāma daraśana
navštívil chrám Rāmacandry — Śrī caitanya-caritāmṛta Madhya 9.65
rāma-dāsa
Rāmadāsa — Śrī caitanya-caritāmṛta Ādi 5.161, Śrī caitanya-caritāmṛta Ādi 5.178, Śrī caitanya-caritāmṛta Ādi 11.16, Śrī caitanya-caritāmṛta Madhya 9.16, Śrī caitanya-caritāmṛta Madhya 15.43
Śrī Rāmadāsa. — Śrī caitanya-caritāmṛta Ādi 5.169
věčný služebník Pána Rāmacandry — Śrī caitanya-caritāmṛta Ādi 17.69
jménem Rāmadāsa — Śrī caitanya-caritāmṛta Madhya 1.113, Śrī caitanya-caritāmṛta Madhya 1.118
mīnaketana rāma-dāsa
Mīnaketana Rāmadāsa. — Śrī caitanya-caritāmṛta Ādi 11.53
rāma-dāse
brāhmaṇovi Rāmadāsovi — Śrī caitanya-caritāmṛta Madhya 1.119
rāma-dāsera
světce Rāmadāse — Śrī caitanya-caritāmṛta Ādi 5.174
rāma-nāma-grahaṇa
zpívání svatého jména Pána Rāmacandry — Śrī caitanya-caritāmṛta Madhya 9.26
rāma-keli grāma
do vesnice jménem Rámakéli — Śrī caitanya-caritāmṛta Madhya 1.166
ātma-rāma-gurubhiḥ
těmi, jež jsou vnitřně spokojeni a jsou považováni za duchovní učitele celého světa — Śrīmad-bhāgavatam 8.7.33
kṛṣṇa rāma hari
svatá jména Pána: „Kṛṣṇa“, „Rāma“ a „Hari“ — Śrī caitanya-caritāmṛta Madhya 9.61
he rāma
můj milý synu Balarāmo — Śrīmad-bhāgavatam 10.11.16
hā rāma
ó Rāmo, Rāmo — Śrīmad-bhāgavatam 9.16.14
„Ó můj Pane Rāmo“ — Śrī caitanya-caritāmṛta Antya 3.56
hā rāma hā rāma
„ó Pane Rāmo, ó Pane Rāmo“ — Śrī caitanya-caritāmṛta Antya 3.53
„ó Pane Rāmacandro, ó Pane Rāmacandro“ — Śrī caitanya-caritāmṛta Antya 3.54
rāma iti
bude také nazýván Rāma — Śrīmad-bhāgavatam 10.2.13
rāma-japī
těm, kteří zpívali svaté jméno Pána Rāmy — Śrī caitanya-caritāmṛta Madhya 1.112
kṛṣṇa-rāma-kathām
vyprávění o událostech spojených s Bhagavānem Kṛṣṇou a Rāmou — Śrīmad-bhāgavatam 10.11.58
rāma-keśavau
Balarāma i Kṛṣṇa — Śrīmad-bhāgavatam 10.8.21
śrī-rāma-kiṅkara
služebník Śrī Rāmy — Śrī caitanya-caritāmṛta Madhya 15.156
rāma-kuṭhāra
sekyrou Pána Paraśurāmy — Śrīmad-bhāgavatam 9.15.32
rāma-kṛṣṇa
Pán Kṛṣṇa a Pán Balarāma — Śrī caitanya-caritāmṛta Ādi 17.17
rāma-kṛṣṇayoḥ
Balarāmy a Kṛṣṇy, Nejvyšších Osobností Božství. — Śrīmad-bhāgavatam 10.11.22
rāma-lakṣmaṇa
Rāmacandra a Lakṣmaṇa — Śrī caitanya-caritāmṛta Ādi 5.153
śrī-rāma-lakṣmaṇa
Božstva Pána Rāmy a Lakṣmaṇa — Śrī caitanya-caritāmṛta Madhya 9.220
Pána Rāmacandru a Lakṣmaṇa — Śrī caitanya-caritāmṛta Madhya 9.222
rāma-mādhavayoḥ
Kṛṣṇy a Balarāmy — Śrīmad-bhāgavatam 10.11.36
rāma-mātrā
matkou Pána Paraśurāmy — Śrīmad-bhāgavatam 9.16.12
śrī-rāma-navamī
narozeniny Pána Rāmacandry — Śrī caitanya-caritāmṛta Madhya 24.341
sei nityānanda-rāma
ta osoba je známá jako Balarāma neboli Nityānanda. — Śrī caitanya-caritāmṛta Ādi 5.48