Skip to main content

Synonyma

pañca-tattva-rūpe
Pán ve svých pěti podobách — Śrī caitanya-caritāmṛta Ādi 7.163
prābhava-vaibhava-rūpe
v kategoriích prābhava a vaibhavaŚrī caitanya-caritāmṛta Ādi 2.97
prāṇa-rūpe
jako svůj život — Śrī caitanya-caritāmṛta Antya 10.40
puruṣa-rūpe
v původní podobě Mahā-Viṣṇua — Śrī caitanya-caritāmṛta Madhya 20.265
pūrva-rūpe
jako dříve — Śrī caitanya-caritāmṛta Madhya 20.192
rasa-rūpe
tvořená transcendentálními náladami — Śrī caitanya-caritāmṛta Madhya 23.47
rūpe
v podobách — Śrīmad-bhāgavatam 1.3.33, Śrīmad-bhāgavatam 2.10.35, Śrīmad-bhāgavatam 7.9.47, Śrī caitanya-caritāmṛta Ādi 2.26, Śrī caitanya-caritāmṛta Ādi 2.98, Śrī caitanya-caritāmṛta Madhya 15.134, Śrī caitanya-caritāmṛta Madhya 20.167, Śrī caitanya-caritāmṛta Madhya 22.8
v tomto rysu — Śrīmad-bhāgavatam 2.1.23
v podobě — Śrīmad-bhāgavatam 2.9.26, Śrī caitanya-caritāmṛta Ādi 2.59, Śrī caitanya-caritāmṛta Ādi 4.99-100, Śrī caitanya-caritāmṛta Ādi 5.132, Śrī caitanya-caritāmṛta Ādi 9.11, Śrī caitanya-caritāmṛta Madhya 22.7, Śrī caitanya-caritāmṛta Madhya 22.47, Śrī caitanya-caritāmṛta Antya 5.151
a podoba — Śrīmad-bhāgavatam 6.19.13
v kráse — Śrī caitanya-caritāmṛta Ādi 4.141, Śrī caitanya-caritāmṛta Ādi 4.242-243
krásou — Śrī caitanya-caritāmṛta Ādi 4.214, Śrī caitanya-caritāmṛta Ādi 4.260, Śrī caitanya-caritāmṛta Madhya 24.49
v podobách. — Śrī caitanya-caritāmṛta Ādi 10.56
Rūpu Gosvāmīho — Śrī caitanya-caritāmṛta Madhya 19.1, Śrī caitanya-caritāmṛta Antya 1.55, Śrī caitanya-caritāmṛta Antya 1.59, Śrī caitanya-caritāmṛta Antya 1.207, Śrī caitanya-caritāmṛta Antya 1.209
Śrī Rūpovi Gosvāmīmu — Śrī caitanya-caritāmṛta Madhya 19.116
Rūpovi Gosvāmīmu — Śrī caitanya-caritāmṛta Madhya 19.121, Śrī caitanya-caritāmṛta Madhya 23.102, Śrī caitanya-caritāmṛta Antya 1.56, Śrī caitanya-caritāmṛta Antya 1.208
Rūpovi — Śrī caitanya-caritāmṛta Antya 1.53
se Śrīlou Rūpou Gosvāmīm — Śrī caitanya-caritāmṛta Antya 1.65
Rūpy Gosvāmīho — Śrī caitanya-caritāmṛta Antya 1.84, Śrī caitanya-caritāmṛta Antya 1.206
s Rūpou Gosvāmīm — Śrī caitanya-caritāmṛta Antya 1.216
jako — Śrī caitanya-caritāmṛta Antya 6.202
śānta-rūpe
ó matko — Śrīmad-bhāgavatam 3.25.38
ó matko, ztělesnění klidu — Śrī caitanya-caritāmṛta Madhya 22.162
sthūla-rūpe
do hrubé podoby — Śrīmad-bhāgavatam 5.16.3
viśeṣa-rūpe
a konkrétně — Śrī caitanya-caritāmṛta Ādi 1.23
sva-rūpe
v podobě. — Śrī caitanya-caritāmṛta Ādi 1.58
śeṣa-rūpe
podoba Pána Śeṣi — Śrī caitanya-caritāmṛta Ādi 5.10
v podobě Pána Śeṣi — Śrī caitanya-caritāmṛta Ādi 5.117
sarva-rūpe
ve všech těchto podobách — Śrī caitanya-caritāmṛta Ādi 5.11
tata-rūpe
v tolika podobách — Śrī caitanya-caritāmṛta Ādi 5.67
vyāsa-rūpe
v podobě Vyāsadevy — Śrī caitanya-caritāmṛta Ādi 7.106
sūtra-rūpe
heslovitě — Śrī caitanya-caritāmṛta Ādi 13.7, Śrī caitanya-caritāmṛta Madhya 4.7
v podobě zápisků — Śrī caitanya-caritāmṛta Ādi 13.15
v podobě přehledu — Śrī caitanya-caritāmṛta Madhya 19.136
sei-rūpe
v té podobě — Śrī caitanya-caritāmṛta Ādi 17.113
ye-rūpe
jak — Śrī caitanya-caritāmṛta Madhya 7.112
jakým způsobem — Śrī caitanya-caritāmṛta Antya 20.20
śikṣā-rūpe
jako pokyn — Śrī caitanya-caritāmṛta Madhya 16.236
śrī-rūpe
Śrīlovi Rūpovi Gosvāmīmu — Śrī caitanya-caritāmṛta Madhya 19.89, Śrī caitanya-caritāmṛta Madhya 19.135
sva-vilāsa-rūpe
jenž popisuje zábavy Pána Kṛṣṇy. — Śrī caitanya-caritāmṛta Madhya 19.121