Skip to main content

Synonyma

vāmana-rūpa-dhṛk
zjevující se jako Pán Vāmana. — Śrīmad-bhāgavatam 8.13.6
yoga- īśa-rūpa-dhṛk
přijímající podobu velkého yogīna, jako je Dattātreya. — Śrīmad-bhāgavatam 8.14.8
dui-rūpa
dvě podoby. — Śrī caitanya-caritāmṛta Ādi 4.98
dvě skupiny — Śrī caitanya-caritāmṛta Madhya 20.368
dva druhy oddané služby — Śrī caitanya-caritāmṛta Madhya 24.84
prakāśa dvi-rūpa
dva druhy projevení. — Śrī caitanya-caritāmṛta Madhya 24.84
dvija-rūpa
přijetím podoby brāhmaṇyŚrīmad-bhāgavatam 8.21.10
śrī-rūpa-dvārā
skrze Śrī Rūpu Gosvāmīho — Śrī caitanya-caritāmṛta Antya 5.87
svarūpa-rūpa-raghunātha-dāsa
Svarūpa Dāmodara, Rūpa Gosvāmī a Raghunātha dāsa Gosvāmī — Śrī caitanya-caritāmṛta Ādi 13.124
ei-rūpa
tuto podobu — Śrī caitanya-caritāmṛta Madhya 8.285, Śrī caitanya-caritāmṛta Madhya 8.286
takto — Śrī caitanya-caritāmṛta Madhya 8.292, Śrī caitanya-caritāmṛta Antya 8.62
ei rūpa-ratana
tuto krásnou, transcendentální podobu připomínající drahokam — Śrī caitanya-caritāmṛta Madhya 21.103
ei rūpa
tato podoba — Śrī caitanya-caritāmṛta Madhya 21.104
eka-rūpa
jedna podoba — Śrī caitanya-caritāmṛta Ādi 2.100
jednota. — Śrī caitanya-caritāmṛta Ādi 4.86
jedna podoba. — Śrī caitanya-caritāmṛta Madhya 9.153
jedno a totéž — Śrī caitanya-caritāmṛta Madhya 17.131
eka-rūpa hañā
jsoucí jednou podobou — Śrī caitanya-caritāmṛta Antya 5.149
eka-tattva-rūpa
jedna podstata — Śrī caitanya-caritāmṛta Antya 5.149
tat-ekātma-rūpa
ta samá podoba, stejná jako svayaṁ-rūpaŚrī caitanya-caritāmṛta Madhya 20.165
śyāma-gopa-rūpa
podobu pasáčka Śyāmasundara. — Śrī caitanya-caritāmṛta Madhya 8.268
gopī-rūpa-guṇe
ve vlastnostech a kráse gopīŚrī caitanya-caritāmṛta Ādi 4.194
rūpa-gosāñi
Śrīla Rūpa Gosvāmī — Śrī caitanya-caritāmṛta Ādi 5.223, Śrī caitanya-caritāmṛta Ādi 10.158, Śrī caitanya-caritāmṛta Madhya 1.67, Śrī caitanya-caritāmṛta Madhya 1.83, Śrī caitanya-caritāmṛta Antya 1.68, Śrī caitanya-caritāmṛta Antya 1.77, Śrī caitanya-caritāmṛta Antya 1.82, Śrī caitanya-caritāmṛta Antya 1.93, Śrī caitanya-caritāmṛta Antya 1.157, Śrī caitanya-caritāmṛta Antya 1.183, Śrī caitanya-caritāmṛta Antya 4.213, Śrī caitanya-caritāmṛta Antya 4.223
Rūpa Gosvāmī — Śrī caitanya-caritāmṛta Madhya 1.36, Śrī caitanya-caritāmṛta Madhya 13.206, Śrī caitanya-caritāmṛta Madhya 18.46, Śrī caitanya-caritāmṛta Madhya 19.11, Śrī caitanya-caritāmṛta Madhya 19.58, Śrī caitanya-caritāmṛta Madhya 25.208, Śrī caitanya-caritāmṛta Antya 1.38, Śrī caitanya-caritāmṛta Antya 1.43, Śrī caitanya-caritāmṛta Antya 1.80, Śrī caitanya-caritāmṛta Antya 1.119, Śrī caitanya-caritāmṛta Antya 1.131
Śrī Rūpa Gosvāmī — Śrī caitanya-caritāmṛta Madhya 19.37
Śrīlu Rūpu Gosvāmīho — Śrī caitanya-caritāmṛta Madhya 19.88
Rūpa Gosāñi — Śrī caitanya-caritāmṛta Madhya 25.186, Śrī caitanya-caritāmṛta Madhya 25.207, Śrī caitanya-caritāmṛta Madhya 25.216
śrī-rūpa-gosāñi
Śrīla Rūpa Gosvāmī — Śrī caitanya-caritāmṛta Madhya 1.60, Śrī caitanya-caritāmṛta Antya 1.73, Śrī caitanya-caritāmṛta Antya 1.141
Śrī Rūpa Gosvāmī — Śrī caitanya-caritāmṛta Madhya 13.134, Śrī caitanya-caritāmṛta Madhya 18.54, Śrī caitanya-caritāmṛta Madhya 19.6, Śrī caitanya-caritāmṛta Antya 15.96
rūpa gosāñi
Śrīla Rūpa Gosvāmī — Śrī caitanya-caritāmṛta Madhya 18.48, Śrī caitanya-caritāmṛta Antya 1.220
rūpa-gosāñi kahe
Rūpa Gosvāmī odpovídá — Śrī caitanya-caritāmṛta Antya 1.149
śrī-rūpa-gosāñira
Śrī Rūpy Gosvāmīho — Śrī caitanya-caritāmṛta Ādi 4.274
Śrīly Rūpy Gosvāmīho — Śrī caitanya-caritāmṛta Ādi 10.157
rūpa-gosāñira
Śrīly Rūpy Gosvāmīho — Śrī caitanya-caritāmṛta Madhya 1.258, Śrī caitanya-caritāmṛta Antya 4.214
Rūpy Gosvāmīho — Śrī caitanya-caritāmṛta Madhya 19.36
sva-rūpa-gosāñira mata
názor Svarūpy Dāmodara Gosvāmīho — Śrī caitanya-caritāmṛta Madhya 2.93
rūpa-gosāñira sabhāya
ve společnosti Rūpy, Sanātany a dalších vaiṣṇavů — Śrī caitanya-caritāmṛta Antya 13.126
rūpa-gosāñire
Rūpu Gosvāmīho — Śrī caitanya-caritāmṛta Madhya 19.114
śrī-rūpa-gosāñīra
Śrīly Rūpy Gosvāmīho — Śrī caitanya-caritāmṛta Madhya 20.3
tat-rūpa-grahaṇa-nimittam
důvod, proč Pán Kṛṣṇa (Keśava) přijal podobu Nṛsiṁhy — Śrīmad-bhāgavatam 5.18.7