Skip to main content

Synonyma

bhagavat-nāma-rūpa-anukīrtanāt
oslavováním transcendentální podoby, jména, vlastností a příslušenství Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 6.8.27-28
rūpa-guṇa-anvitaḥ
s vlastnostmi. — Śrīmad-bhāgavatam 2.5.26-29
rūpa-audārya
nesmírnou krásou a tělesnými rysy — Śrīmad-bhāgavatam 8.8.9
bahu-rūpa-rūpitam
projevený v různých podobách — Śrīmad-bhāgavatam 5.18.31
bahu-rūpa
Bahurūpa — Śrīmad-bhāgavatam 5.20.25
baka-rūpa-dhṛk
v těle velké volavky — Śrīmad-bhāgavatam 10.11.48
rūpa-bheda
rozdíly mezi podobami — Śrīmad-bhāgavatam 3.29.30
změny podob — Śrīmad-bhāgavatam 3.29.37
rūpa-bhedam
mraky — Śrīmad-bhāgavatam 4.1.56
přijímá různé podoby — Śrīmad-bhāgavatam 5.11.5
ṛṣi-rūpa-dharaḥ
přijímající podobu velkých světců, jako je Yājñavalkya — Śrīmad-bhāgavatam 8.14.8
sūda-rūpa-dharaḥ
převlékl se za kuchaře — Śrīmad-bhāgavatam 9.9.20-21
vātyā-rūpa-dharaḥ
jenž se proměnil v mocný větrný vír — Śrīmad-bhāgavatam 10.7.26
dharma-rūpa-dhṛk
přijímající podobu náboženských zásad — Śrīmad-bhāgavatam 2.10.42
kāma-rūpa-dharān
kteří mohli přijmout jakoukoliv podobu podle svého přání — Śrīmad-bhāgavatam 10.4.44
vṛṣa-rūpa-dhṛk
v převleku za býka — Śrīmad-bhāgavatam 1.17.22
rūpa-dhṛk
přijímáním viditelných podob — Śrīmad-bhāgavatam 2.10.36
pati-rūpa-dhṛk
v podobě manžela. — Śrīmad-bhāgavatam 6.18.33-34
rūpa- dhṛk
mající podobu (v původním postavení Gandharvy) — Śrīmad-bhāgavatam 8.4.3-4
vāmana-rūpa-dhṛk
zjevující se jako Pán Vāmana. — Śrīmad-bhāgavatam 8.13.6
yoga- īśa-rūpa-dhṛk
přijímající podobu velkého yogīna, jako je Dattātreya. — Śrīmad-bhāgavatam 8.14.8
dvija-rūpa
přijetím podoby brāhmaṇyŚrīmad-bhāgavatam 8.21.10
tat-rūpa-grahaṇa-nimittam
důvod, proč Pán Kṛṣṇa (Keśava) přijal podobu Nṛsiṁhy — Śrīmad-bhāgavatam 5.18.7
nāma-rūpa-lakṣaṇataḥ
podle jejich jmen, podob a příznaků — Śrīmad-bhāgavatam 5.26.7
rūpa-mātrasya
jemného prvku tvaru — Śrīmad-bhāgavatam 3.26.39
rūpa-mātrāt
který se vyvíjí z jemného prvku tvaru — Śrīmad-bhāgavatam 3.26.41
nāma-rūpa-ākṛtibhiḥ
jmény, podobami a vlastnostmi — Śrīmad-bhāgavatam 5.3.4-5
nāma-rūpa
jména a podoby — Śrīmad-bhāgavatam 5.16.4
hmotná jména a podoby — Śrīmad-bhāgavatam 6.4.26
různých jmen a různých podob — Śrīmad-bhāgavatam 8.3.22-24
rūpa-nāmanī
podoby a jména — Śrīmad-bhāgavatam 1.10.22
rūpa
podoba — Śrīmad-bhāgavatam 1.5.14, Śrīmad-bhāgavatam 2.10.36, Śrīmad-bhāgavatam 3.5.34, Śrīmad-bhāgavatam 3.12.53, Śrī caitanya-caritāmṛta Madhya 6.202, Śrī caitanya-caritāmṛta Madhya 17.113, Śrī caitanya-caritāmṛta Madhya 21.102, Śrī caitanya-caritāmṛta Madhya 25.142
krása — Śrīmad-bhāgavatam 2.3.2-7, Śrīmad-bhāgavatam 3.20.34, Śrīmad-bhāgavatam 4.24.47-48, Śrīmad-bhāgavatam 5.1.24, Śrīmad-bhāgavatam 7.4.31-32, Śrīmad-bhāgavatam 7.15.70, Śrīmad-bhāgavatam 9.14.15-16, Śrī caitanya-caritāmṛta Ādi 4.242-243, Śrī caitanya-caritāmṛta Antya 15.15, Śrī caitanya-caritāmṛta Antya 16.79
vlastnosti — Śrīmad-bhāgavatam 2.5.6
různé podoby a barvy — Śrīmad-bhāgavatam 2.9.32, Śrī caitanya-caritāmṛta Ādi 1.52, Śrī caitanya-caritāmṛta Madhya 25.109
podoba a tělesné rysy — Śrīmad-bhāgavatam 3.5.9
osobní rysy — Śrīmad-bhāgavatam 3.7.29
krásný vzhled — Śrīmad-bhāgavatam 3.22.10
barva a tvar — Śrīmad-bhāgavatam 3.26.38
krásou — Śrīmad-bhāgavatam 5.2.18, Śrīmad-bhāgavatam 5.9.1-2, Śrīmad-bhāgavatam 6.14.12, Śrīmad-bhāgavatam 8.18.26, Śrī caitanya-caritāmṛta Madhya 23.82-83