Skip to main content

Synonyma

rāma-ādayaḥ arbhakāḥ
všichni ostatní chlapci v čele s Balarāmou — Śrīmad-bhāgavatam 10.11.49
rāma-caraṇau
lotosových nohách Pána Rāmacandry — Śrīmad-bhāgavatam 9.11.15
rāma-caritam
vyprávění o činech Nejvyšší Osobnosti Božství Pána Rāmacandry — Śrīmad-bhāgavatam 9.11.23
ātma-rāma-gurubhiḥ
těmi, jež jsou vnitřně spokojeni a jsou považováni za duchovní učitele celého světa — Śrīmad-bhāgavatam 8.7.33
he rāma
můj milý synu Balarāmo — Śrīmad-bhāgavatam 10.11.16
hā rāma
ó Rāmo, Rāmo — Śrīmad-bhāgavatam 9.16.14
rāma iti
bude také nazýván Rāma — Śrīmad-bhāgavatam 10.2.13
kṛṣṇa-rāma-kathām
vyprávění o událostech spojených s Bhagavānem Kṛṣṇou a Rāmou — Śrīmad-bhāgavatam 10.11.58
rāma-keśavau
Balarāma i Kṛṣṇa — Śrīmad-bhāgavatam 10.8.21
rāma-kuṭhāra
sekyrou Pána Paraśurāmy — Śrīmad-bhāgavatam 9.15.32
rāma-kṛṣṇayoḥ
Balarāmy a Kṛṣṇy, Nejvyšších Osobností Božství. — Śrīmad-bhāgavatam 10.11.22
rāma-mādhavayoḥ
Kṛṣṇy a Balarāmy — Śrīmad-bhāgavatam 10.11.36
rāma-mātrā
matkou Pána Paraśurāmy — Śrīmad-bhāgavatam 9.16.12
rāma-vīrya-parābhūtāḥ
poraženi vyšší silou Pána Paraśurāmy — Śrīmad-bhāgavatam 9.16.9
rāma-pūjitaḥ
díky uctívání prováděném Pánem Paraśurāmou. — Śrīmad-bhāgavatam 9.16.24
rāma
Balarāma — Śrīmad-bhāgavatam 1.3.23, Śrīmad-bhāgavatam 1.14.32-33, Śrī caitanya-caritāmṛta Ādi 5.156, Śrī caitanya-caritāmṛta Ādi 17.318
Pán Rāmacandra — Śrīmad-bhāgavatam 9.10.2, Śrī caitanya-caritāmṛta Antya 1.29
ó Paraśurāmo — Śrīmad-bhāgavatam 9.16.13, Śrīmad-bhāgavatam 9.16.13
rāma-vīryam
moc Pána Rāmy — Śrīmad-bhāgavatam 7.1.45
rāma-vikramaiḥ
neobyčejnou silou Pána Rāmacandry. — Śrīmad-bhāgavatam 7.10.36
rāma-śāyakaiḥ
šípy Pána Rāmacandry — Śrīmad-bhāgavatam 7.10.37
sītā-rāma
Pána Rāmacandry s matkou Sītou — Śrīmad-bhāgavatam 7.14.30-33
rāma rāma
můj milý synu Paraśurāmo — Śrīmad-bhāgavatam 9.15.38
rāma-ādyāḥ
Balarāma a další — Śrīmad-bhāgavatam 10.8.32
rāma-ādayaḥ
v čele s Balarāmou — Śrīmad-bhāgavatam 10.11.53