Skip to main content

Synonyma

rāja-guhyam
královské důvěrné poznání — Bg. 9.2
hariṇa-rāja-kumāraḥ
jelínek, který byl jako princ, protože jsem se o něj staral jako o svého syna — Śrīmad-bhāgavatam 5.8.20
rāja-haṁsa
velké labutě — Śrīmad-bhāgavatam 5.17.13
rāja-haṁsa-madhye
ve společnosti bílých labutí — Śrī caitanya-caritāmṛta Antya 7.102
rāja-haṁsam
jako labuť. — Śrīmad-bhāgavatam 3.28.27
rāja-haṁsaḥ
labuť — Śrīmad-bhāgavatam 4.7.21
rāja-indra
ó králi — Śrīmad-bhāgavatam 4.26.7, Śrīmad-bhāgavatam 4.27.5, Śrīmad-bhāgavatam 8.13.8
ó nejlepší z králů — Śrīmad-bhāgavatam 6.15.2, Śrīmad-bhāgavatam 7.14.41
ó králi Yudhiṣṭhire — Śrīmad-bhāgavatam 7.5.56-57
ó Mahārāji Parīkṣite — Śrīmad-bhāgavatam 9.17.1-3
jhaṣa-rāja- kuṇḍala
dvou náušnic ve tvaru žraloka — Śrīmad-bhāgavatam 8.18.2
rāja- kanyābhiḥ
všemi princeznami — Śrīmad-bhāgavatam 9.6.43
rāja-kārya kare
vykonávali vládní službu — Śrī caitanya-caritāmṛta Madhya 19.16
kare rāja-viṣaya
slouží vládě — Śrī caitanya-caritāmṛta Antya 9.88
rāja-kauḍi
dluh vládě — Śrī caitanya-caritāmṛta Antya 9.31
rāja-kirīṭa
helmice králů — Śrīmad-bhāgavatam 1.19.20
rāja-kula
a vládních úředníků — Śrīmad-bhāgavatam 5.14.11
členové vlády — Śrīmad-bhāgavatam 5.14.16
rāja-kulam
ti, kdo jsou podporováni vládou (když vláda přijde o moc). — Śrīmad-bhāgavatam 6.16.38
rāja-kule
ve vládnoucích rodinách — Śrīmad-bhāgavatam 1.16.21
rāja-kulāt
větší než královská rodina — Śrīmad-bhāgavatam 4.21.37
nāga-rāja-kumāryaḥ
neprovdané princezny hadích králů — Śrīmad-bhāgavatam 5.25.5
rāja-kāma
vládní službu. — Śrī caitanya-caritāmṛta Madhya 20.38
rāja-kārya
vládní služby — Śrī caitanya-caritāmṛta Madhya 19.15
rāja-lakṣmīm
bohatství svého rozlehlého království — Śrīmad-bhāgavatam 4.8.70
rāja-putre lañā
beroucí králova syna — Śrī caitanya-caritāmṛta Madhya 12.66
rāja-lekhā
povolení od vlády — Śrī caitanya-caritāmṛta Madhya 4.153
rāja-puta-lokera
lidí z Rádžasthánu — Śrī caitanya-caritāmṛta Madhya 18.26
rāja-mahiṣī-vṛnda
královny — Śrī caitanya-caritāmṛta Madhya 13.198
rāja-mahiṣīm
královnu — Śrīmad-bhāgavatam 7.7.6
mahā-rāja
ó králi — Śrīmad-bhāgavatam 1.15.5, Śrīmad-bhāgavatam 4.19.34, Śrīmad-bhāgavatam 4.27.1, Śrīmad-bhāgavatam 6.1.30, Śrīmad-bhāgavatam 8.13.35
ó velký králi — Śrīmad-bhāgavatam 5.16.4, Śrīmad-bhāgavatam 7.1.4-5
ó můj drahý králi — Śrīmad-bhāgavatam 5.24.9
ó králi Parīkṣite — Śrīmad-bhāgavatam 6.16.14, Śrīmad-bhāgavatam 8.4.14
rāja-mantrī
diplomatický ministr — Śrī caitanya-caritāmṛta Madhya 12.44
vládní ministři — Śrī caitanya-caritāmṛta Madhya 16.261
bývalý navábův ministr — Śrī caitanya-caritāmṛta Madhya 20.22
rāja-mantrī sanātana
Sanātana Gosvāmī byl dříve inteligentním ministrem navába Husaina Šáha — Śrī caitanya-caritāmṛta Madhya 20.350
śṛṅgāra-rasa-rāja-maya
tvořený náladou milostné lásky, která je králem všech nálad — Śrī caitanya-caritāmṛta Madhya 8.143
rāja-mārgam
veřejné cesty — Śrīmad-bhāgavatam 1.11.24