Skip to main content

Synonyma

patattri-rāja-adhipateḥ
od krále všech ptáků, Garuḍy — Śrīmad-bhāgavatam 5.24.29
ahi-rāja
král hadů — Śrīmad-bhāgavatam 3.8.5
rāja-ṛṣiḥ bharataḥ
velký, svatý král Bharata — Śrīmad-bhāgavatam 5.8.7
rāja-bhavanam
do královského paláce — Śrīmad-bhāgavatam 9.10.45-46
rāja-bhaṭāḥ
královi vojáci — Śrīmad-bhāgavatam 3.30.20
vládní úředníci — Śrīmad-bhāgavatam 5.26.27
daitya-rāja
krále démonů, Hiraṇyakaśipua — Śrīmad-bhāgavatam 7.5.1
rāja-dharmān
praktické činnosti králů — Śrīmad-bhāgavatam 1.9.27
vaideha- rāja-duhitari
tímto stavem matky Sīty, dcery krále Videhy — Śrīmad-bhāgavatam 9.10.11
gaja-rāja-mokṣaṇam
vysvobození sloního krále — Śrīmad-bhāgavatam 8.4.14
hariṇa-rāja-kumāraḥ
jelínek, který byl jako princ, protože jsem se o něj staral jako o svého syna — Śrīmad-bhāgavatam 5.8.20
rāja-haṁsa
velké labutě — Śrīmad-bhāgavatam 5.17.13
rāja-haṁsam
jako labuť. — Śrīmad-bhāgavatam 3.28.27
rāja-haṁsaḥ
labuť — Śrīmad-bhāgavatam 4.7.21
rāja-indra
ó králi — Śrīmad-bhāgavatam 4.26.7, Śrīmad-bhāgavatam 4.27.5, Śrīmad-bhāgavatam 8.13.8
ó nejlepší z králů — Śrīmad-bhāgavatam 6.15.2, Śrīmad-bhāgavatam 7.14.41
ó králi Yudhiṣṭhire — Śrīmad-bhāgavatam 7.5.56-57
ó Mahārāji Parīkṣite — Śrīmad-bhāgavatam 9.17.1-3
jhaṣa-rāja- kuṇḍala
dvou náušnic ve tvaru žraloka — Śrīmad-bhāgavatam 8.18.2
rāja- kanyābhiḥ
všemi princeznami — Śrīmad-bhāgavatam 9.6.43
rāja-kirīṭa
helmice králů — Śrīmad-bhāgavatam 1.19.20
rāja-kula
a vládních úředníků — Śrīmad-bhāgavatam 5.14.11
členové vlády — Śrīmad-bhāgavatam 5.14.16
rāja-kulam
ti, kdo jsou podporováni vládou (když vláda přijde o moc). — Śrīmad-bhāgavatam 6.16.38
rāja-kule
ve vládnoucích rodinách — Śrīmad-bhāgavatam 1.16.21
rāja-kulāt
větší než královská rodina — Śrīmad-bhāgavatam 4.21.37
nāga-rāja-kumāryaḥ
neprovdané princezny hadích králů — Śrīmad-bhāgavatam 5.25.5
rāja-lakṣmīm
bohatství svého rozlehlého království — Śrīmad-bhāgavatam 4.8.70
rāja-mahiṣīm
královnu — Śrīmad-bhāgavatam 7.7.6
mahā-rāja
ó králi — Śrīmad-bhāgavatam 1.15.5, Śrīmad-bhāgavatam 4.19.34, Śrīmad-bhāgavatam 4.27.1, Śrīmad-bhāgavatam 6.1.30, Śrīmad-bhāgavatam 8.13.35
ó velký králi — Śrīmad-bhāgavatam 5.16.4, Śrīmad-bhāgavatam 7.1.4-5
ó můj drahý králi — Śrīmad-bhāgavatam 5.24.9
ó králi Parīkṣite — Śrīmad-bhāgavatam 6.16.14, Śrīmad-bhāgavatam 8.4.14
rāja-mārgam
veřejné cesty — Śrīmad-bhāgavatam 1.11.24
pataga-rāja
král ptáků (Garuḍa) — Śrīmad-bhāgavatam 2.7.16
vṛṣala-rāja-paṇiḥ
takzvaný kněz sloužící vůdci lupičů (jeden za zlodějů) — Śrīmad-bhāgavatam 5.9.16
pheru- rāja
šakalů — Śrīmad-bhāgavatam 8.16.7
rāja-ṛṣi-pravaraḥ
nejvznešenější ze svatých králů — Śrīmad-bhāgavatam 5.15.6
rāja-ṛṣi-pravarāt
který jsi nejlepší ze všech svatých králů neboli rājarṣiůŚrīmad-bhāgavatam 9.9.30
rāja-puruṣaḥ
králův člověk — Śrīmad-bhāgavatam 5.26.16