Skip to main content

Synonyma

pṛthu-bhāvitām
planetu Zemi, které vládl Pṛthu Mahārāja. — Śrīmad-bhāgavatam 4.18.13
pod vládou krále Pṛthua. — Śrīmad-bhāgavatam 4.18.26
pṛthu-caritam
vyprávění o Pṛthuovi Mahārājovi — Śrīmad-bhāgavatam 4.23.39
pṛthu-kaṭi-taṭe
obepínající její široké boky — Śrīmad-bhāgavatam 10.9.3
pṛthu-kīrteḥ
široko daleko proslulého — Śrīmad-bhāgavatam 4.19.32
pṛthu-nitambini
přes široké boky — Śrīmad-bhāgavatam 3.15.40
pṛthu-parākramaḥ
neobyčejně mocný. — Śrīmad-bhāgavatam 4.16.26
oslavovaný jako velice mocný — Śrīmad-bhāgavatam 4.19.26
pṛthu-putraḥ
syn krále Pṛthua — Śrīmad-bhāgavatam 4.19.13
syn Mahārāje Pṛthua — Śrīmad-bhāgavatam 4.24.1
pṛthu
široká — Śrīmad-bhāgavatam 1.19.27
velké — Śrīmad-bhāgavatam 8.24.20
Pṛthu — Śrīmad-bhāgavatam 9.23.34
král Pṛthu — Śrī caitanya-caritāmṛta Ādi 1.67
tři široké — Śrī caitanya-caritāmṛta Ādi 14.15
Mahārāja Pṛthu — Śrī caitanya-caritāmṛta Madhya 20.369
pṛthu-śravāḥ
velice proslulý. — Śrīmad-bhāgavatam 4.15.4
významných činností — Śrīmad-bhāgavatam 4.24.1
zbožný a slavný — Śrīmad-bhāgavatam 9.10.1
pṛthu-ādayaḥ
král Pṛthu a další — Śrīmad-bhāgavatam 4.18.27
pṛthu-ṣeṇaḥ
jménem Pṛthuṣeṇa — Śrīmad-bhāgavatam 5.15.6
pṛthu-tuṅgau
na šířku a na výšku — Śrīmad-bhāgavatam 5.16.27
pṛthu-śroṇī
s velkými boky — Śrīmad-bhāgavatam 8.12.29-30
pṛthu-śroṇyaḥ
se zaoblenými boky, dodávajícími ženám na kráse — Śrīmad-bhāgavatam 10.5.10