Skip to main content

Synonyma

sva-sva-bhojya-rucim pṛthak
různé druhy pokrmů rozličných chutí přinesené z domova — Śrīmad-bhāgavatam 10.13.10
pṛthak bhāvaiḥ
podle rozličných způsobů poznávání — Śrīmad-bhāgavatam 3.32.26
pṛthak-bhāvam
různou totožnost — Bg. 13.31
pṛthak-bhāvaḥ
separatista — Śrīmad-bhāgavatam 3.29.9, Śrīmad-bhāgavatam 3.29.10
pṛthak calilā
šel sám — Śrī caitanya-caritāmṛta Madhya 16.136
pṛthak dharila
uchovával odděleně. — Śrī caitanya-caritāmṛta Madhya 15.221
pṛthak-dvāraiḥ
různými způsoby — Śrīmad-bhāgavatam 3.32.33
pṛthak-dṛśaḥ
kdo vidí rozdíly — Śrīmad-bhāgavatam 4.6.48
ti, kdo vidí vše jako oddělené od Pána. — Śrīmad-bhāgavatam 10.4.27
pṛthak-dṛṣṭiḥ
vidí dualitu — Śrīmad-bhāgavatam 4.2.21
pṛthak karaha racana
napiš zvlášť — Śrī caitanya-caritāmṛta Antya 1.42
pṛthak nāṭaka karibāra
napsat samostatnou hru. — Śrī caitanya-caritāmṛta Antya 1.43
pṛthak karilā
rozdělil. — Śrī caitanya-caritāmṛta Antya 7.72
pṛthak kariyā
rozdělující — Śrī caitanya-caritāmṛta Antya 1.71
pṛthak lakṣaṇa
příznaky jsou různé. — Śrī caitanya-caritāmṛta Madhya 24.79
pṛthak-matiḥ
s myslí upřenou na jiné věci než na Pána. — Śrīmad-bhāgavatam 4.9.30
vědomí rozdílů (mezi nepřítelem a přítelem). — Śrīmad-bhāgavatam 9.8.13
na pṛthak
ne oddělené — Śrīmad-bhāgavatam 7.15.59
pṛthak-nāmabhiḥ
s různými jmény — Śrīmad-bhāgavatam 5.11.5
pṛthak nāṭaka
různé hry — Śrī caitanya-caritāmṛta Antya 1.69, Śrī caitanya-caritāmṛta Antya 1.69
pṛthak paṅktīḥ
různá místa k sezení — Śrīmad-bhāgavatam 8.9.20
pṛthak pṛthak
jednotlivě. — Bg. 1.16-18
odděleně — Śrīmad-bhāgavatam 3.23.16, Śrī caitanya-caritāmṛta Madhya 21.3, Śrī caitanya-caritāmṛta Madhya 21.22, Śrī caitanya-caritāmṛta Madhya 24.14, Śrī caitanya-caritāmṛta Madhya 24.145, Śrī caitanya-caritāmṛta Antya 3.41, Śrī caitanya-caritāmṛta Antya 10.23, Śrī caitanya-caritāmṛta Antya 10.74, Śrī caitanya-caritāmṛta Antya 18.95
různě — Śrīmad-bhāgavatam 10.13.51
jedno po druhém — Śrī caitanya-caritāmṛta Madhya 6.194
oddělené — Śrī caitanya-caritāmṛta Antya 18.95, Śrī caitanya-caritāmṛta Antya 18.96
pṛthak
odlišné — Bg. 5.4, Śrīmad-bhāgavatam 4.7.38
různě — Bg. 13.5, Śrīmad-bhāgavatam 4.6.47
jinak — Bg. 18.1
jednotlivé — Bg. 18.14
odděleně — Śrīmad-bhāgavatam 1.5.14, Śrīmad-bhāgavatam 2.10.37-40, Śrīmad-bhāgavatam 3.26.45, Śrīmad-bhāgavatam 4.4.19, Śrīmad-bhāgavatam 5.18.27, Śrīmad-bhāgavatam 7.8.46, Śrīmad-bhāgavatam 7.9.30, Śrīmad-bhāgavatam 8.11.22, Śrīmad-bhāgavatam 9.1.4, Śrīmad-bhāgavatam 10.6.21, Śrīmad-bhāgavatam 10.13.21, Śrī caitanya-caritāmṛta Ādi 1.71, Śrī caitanya-caritāmṛta Madhya 20.170, Śrī caitanya-caritāmṛta Madhya 24.10, Śrī caitanya-caritāmṛta Antya 2.60, Śrī caitanya-caritāmṛta Antya 2.61, Śrī caitanya-caritāmṛta Antya 19.13
různá — Śrīmad-bhāgavatam 2.8.8, Śrīmad-bhāgavatam 4.25.45
různé. — Śrīmad-bhāgavatam 3.7.32
každé zvlášť. — Śrīmad-bhāgavatam 3.14.13
jednu po druhé — Śrīmad-bhāgavatam 3.26.1
lišící se. — Śrīmad-bhāgavatam 3.26.30
něco jiného — Śrīmad-bhāgavatam 3.28.33
odlišně — Śrīmad-bhāgavatam 3.28.39
liší se — Śrīmad-bhāgavatam 3.28.40
odlišný — Śrīmad-bhāgavatam 3.28.41, Śrī caitanya-caritāmṛta Madhya 20.171