Skip to main content

Synonyma

yat-pāda-sevā-abhiruciḥ
chuť do služby lotosovým nohám Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 24.217
kṛta-pāda- abhivandanām
která se svému otci uctivě poklonila — Śrīmad-bhāgavatam 9.3.19
tvat-pāda-abjam
Tvých lotosových nohou — Śrīmad-bhāgavatam 10.3.27
pāda-abje
lotosovým nohám — Śrī caitanya-caritāmṛta Madhya 25.86
pāda-ambhojāt
z lotosu Jeho nohou — Śrī caitanya-caritāmṛta Ādi 16.82
pāda-ambuja
lotosové nohy — Śrīmad-bhāgavatam 3.20.5
lotosových nohou — Śrī caitanya-caritāmṛta Ādi 6.60
pāda-ambuja-sarvasvaiḥ
pro něž jsou lotosové nohy vším — Śrī caitanya-caritāmṛta Madhya 23.100
pāda-ambujam
u lotosových nohou — Śrīmad-bhāgavatam 2.9.18
lotosové nohy — Śrīmad-bhāgavatam 6.3.11
jehož lotosové nohy — Śrīmad-bhāgavatam 9.11.21
pāda-amburuha
o lotosových nohách — Śrīmad-bhāgavatam 7.7.30-31
apāṇi-pāda-śruti
śruti-mantra začínající slovy apāni-pādaḥŚrī caitanya-caritāmṛta Madhya 6.150
pāda-aravinda
lotosových nohou — Śrīmad-bhāgavatam 6.3.28
lotosových nohou Pána — Śrīmad-bhāgavatam 7.6.27
lotosovým nohám Pána — Śrīmad-bhāgavatam 7.9.10
lotosovým nohám — Śrī caitanya-caritāmṛta Madhya 20.59, Śrī caitanya-caritāmṛta Antya 4.69, Śrī caitanya-caritāmṛta Antya 16.26
pāda-aravindam
lotosové nohy — Śrīmad-bhāgavatam 3.13.4, Śrīmad-bhāgavatam 3.21.14
k lotosovým nohám Pána — Śrīmad-bhāgavatam 9.10.13
pāda-aravindasya
lotosových nohou — Śrīmad-bhāgavatam 4.22.20
pāda-aravinde
v lotosových nohách — Śrī caitanya-caritāmṛta Madhya 6.255
araṇa-pāda-paṅkajam
Jehož lotosové nohy chrání Jeho oddané před všemi hrůzostrašnými situacemi — Śrīmad-bhāgavatam 5.17.18
pāda-avanatam
který padl k jejím nohám — Śrīmad-bhāgavatam 4.9.46
pāda-avanejana-pavitratayā
neboť omyla lotosové nohy Pána Viṣṇua, a díky tomu byla transcendentálně čistá — Śrīmad-bhāgavatam 8.21.4
pāda-aṅguṣṭha
palci nohou — Śrīmad-bhāgavatam 7.3.2
svůj palec u nohy — Śrī caitanya-caritāmṛta Antya 12.50
pāda-aṅkita
označená stopami — Śrīmad-bhāgavatam 3.1.32
bhagna-pāda
zlámané nohy — Śrī caitanya-caritāmṛta Madhya 24.231, Śrī caitanya-caritāmṛta Madhya 24.232
bhavat-pāda-parāyaṇāt
ten, kdo je plně a zcela výhradně zaměstnán službou lotosovým nohám Nejvyššího Pána — Śrīmad-bhāgavatam 5.18.22
pāda-saroja-bhājām
oddaní zaměstnaní v transcendentální láskyplné službě Tvým lotosovým nohám — Śrīmad-bhāgavatam 3.4.15
brāhmaṇa-pāda
nohy brāhmaṇůŚrīmad-bhāgavatam 1.19.13
pāda cāpi'
masírující nohy — Śrī caitanya-caritāmṛta Antya 19.73
pāda-cāriṇām
zvířat, která se pohybují pomocí nohou, jako například krávy a buvoli — Śrīmad-bhāgavatam 6.4.9
pāda-cārī
pohybující se po nohou — Śrīmad-bhāgavatam 6.12.27-29
tvat-pāda-darśana
spatřením Tvých lotosových nohou. — Śrī caitanya-caritāmṛta Madhya 16.132
pāda-eka-mūla
jehož jediným útočištěm jsou lotosové nohy — Śrīmad-bhāgavatam 6.11.24
eka-pāda
jedna čtvrtina — Śrī caitanya-caritāmṛta Madhya 21.55
eka-pāda vibhūtira
jedné čtvrtiny energie — Śrī caitanya-caritāmṛta Madhya 21.57
eka-pāda vibhūti
projev jedné čtvrtiny Mého majestátu — Śrī caitanya-caritāmṛta Madhya 21.87
eḍita-pāda-pīṭhaḥ
nohy uctívané modlitbami. — Śrīmad-bhāgavatam 3.2.21