Skip to main content

Synonyma

putra-nāti
syn či vnuk — Śrī caitanya-caritāmṛta Antya 16.148
putra-nāśam
ztráta jeho dětí — Śrīmad-bhāgavatam 6.5.34
putra-padam
postavení syna — Śrīmad-bhāgavatam 2.7.9
pañca-putra
pět synů — Śrī caitanya-caritāmṛta Madhya 10.53
pěti syny — Śrī caitanya-caritāmṛta Madhya 10.55
pañca-putra-sahite
s pěti syny — Śrī caitanya-caritāmṛta Antya 9.128
pitṛ-putra
otce nebo synů — Śrīmad-bhāgavatam 5.14.14
prathama putra
první syn — Śrī caitanya-caritāmṛta Madhya 10.50
putra-pravaraḥ
význačný syn — Śrīmad-bhāgavatam 9.7.1
putra
syna — Bg. 13.8-12, Śrī caitanya-caritāmṛta Ādi 13.73, Śrī caitanya-caritāmṛta Ādi 13.79, Śrī caitanya-caritāmṛta Ādi 13.119, Śrī caitanya-caritāmṛta Ādi 14.85, Śrī caitanya-caritāmṛta Antya 6.202, Śrī caitanya-caritāmṛta Antya 16.66
syn — Śrīmad-bhāgavatam 1.7.58, Śrīmad-bhāgavatam 1.8.3, Śrīmad-bhāgavatam 1.18.49, Śrī caitanya-caritāmṛta Ādi 4.21-22, Śrī caitanya-caritāmṛta Ādi 12.27, Śrī caitanya-caritāmṛta Ādi 13.74, Śrī caitanya-caritāmṛta Ādi 13.88, Śrī caitanya-caritāmṛta Ādi 14.72, Śrī caitanya-caritāmṛta Ādi 14.88, Śrī caitanya-caritāmṛta Ādi 15.23, Śrī caitanya-caritāmṛta Madhya 5.51, Śrī caitanya-caritāmṛta Madhya 5.77-78, Śrī caitanya-caritāmṛta Madhya 6.52, Śrī caitanya-caritāmṛta Madhya 7.48, Śrī caitanya-caritāmṛta Madhya 9.299, Śrī caitanya-caritāmṛta Madhya 12.143, Śrī caitanya-caritāmṛta Madhya 15.113, Śrī caitanya-caritāmṛta Madhya 15.115, Śrī caitanya-caritāmṛta Madhya 19.118, Śrī caitanya-caritāmṛta Madhya 22.163, Śrī caitanya-caritāmṛta Antya 6.38, Śrī caitanya-caritāmṛta Antya 6.250, Śrī caitanya-caritāmṛta Antya 19.10
synové — Śrīmad-bhāgavatam 4.1.9, Śrīmad-bhāgavatam 4.25.6, Śrīmad-bhāgavatam 4.28.16, Śrī caitanya-caritāmṛta Ādi 10.61, Śrī caitanya-caritāmṛta Ādi 13.57-58, Śrī caitanya-caritāmṛta Madhya 5.36, Śrī caitanya-caritāmṛta Madhya 5.41, Śrī caitanya-caritāmṛta Antya 12.23, Śrī caitanya-caritāmṛta Antya 12.53
svého syna — Śrīmad-bhāgavatam 4.14.35, Śrī caitanya-caritāmṛta Ādi 12.23
k synům — Śrīmad-bhāgavatam 4.28.9
můj milý synu — Śrīmad-bhāgavatam 6.17.15, Śrīmad-bhāgavatam 6.18.70, Śrīmad-bhāgavatam 10.11.18, Śrī caitanya-caritāmṛta Ādi 14.77
synů — Śrīmad-bhāgavatam 9.3.32, Śrī caitanya-caritāmṛta Ādi 10.134, Śrī caitanya-caritāmṛta Ādi 14.55
děti, synové — Śrīmad-bhāgavatam 9.4.65
můj syn — Śrī caitanya-caritāmṛta Ādi 14.89
děti — Śrī caitanya-caritāmṛta Madhya 18.90
syny — Śrī caitanya-caritāmṛta Antya 12.71
putra-viśleṣaṇa
odloučením od svého syna — Śrīmad-bhāgavatam 3.33.20
putra-śatam
sto synů — Śrīmad-bhāgavatam 5.15.14-15, Śrīmad-bhāgavatam 6.18.17, Śrīmad-bhāgavatam 9.3.28, Śrīmad-bhāgavatam 9.21.24, Śrīmad-bhāgavatam 9.22.2, Śrīmad-bhāgavatam 9.22.26, Śrīmad-bhāgavatam 9.23.28, Śrīmad-bhāgavatam 9.23.29
putra-upacāritam
mínící tím svého syna — Śrīmad-bhāgavatam 6.2.49
i když tím oslovoval svého syna — Śrī caitanya-caritāmṛta Antya 3.64, Śrī caitanya-caritāmṛta Antya 3.187
putra-śoka
kvůli nářku nad ztrátou svých synů — Śrīmad-bhāgavatam 6.5.35
putra-vatām
těch, kteří mají syny — Śrīmad-bhāgavatam 6.7.28
putra-sampadā
kvůli bohatství v podobě syna — Śrīmad-bhāgavatam 6.14.42
putra-śokena
kvůli zármutku nad smrtí svého syna — Śrīmad-bhāgavatam 6.15.18-19
putra-śokam
truchlení nad svým synem, Hiraṇyākṣou — Śrīmad-bhāgavatam 7.2.61
putra-vatsalāḥ
milující děti — Śrīmad-bhāgavatam 7.4.45
putra-vitta
děti a majetek — Śrīmad-bhāgavatam 7.7.4-5
putra-vadha-īpsuḥ
toužící zabít vlastního syna — Śrīmad-bhāgavatam 7.8.16
putra-vat
jako syny — Śrīmad-bhāgavatam 7.14.9
putra-ādyāḥ
nebo syn a tak dále — Śrīmad-bhāgavatam 8.16.19
putra-śata
sto synů — Śrīmad-bhāgavatam 9.6.4
putra-sahasreṣu
z tisíce synů — Śrīmad-bhāgavatam 9.23.27
putra-sneha-snutāni
to mléko, jež vytékalo z těl gopī, nikoliv uměle, ale díky mateřským citům — Śrīmad-bhāgavatam 10.6.39-40
putra-sneha-snuta
z její intenzivní láskou k dítěti zvlhly mlékem — Śrīmad-bhāgavatam 10.9.3
putra-vatsalām
jelikož matka Yaśodā projevovala Kṛṣṇovi a Balarāmovi více mateřské lásky. — Śrīmad-bhāgavatam 10.11.13
putra-sneha-snuta-stanī
pod vlivem její extatické lásky jí přitom, jak Je volala, vytékalo z prsů mléko. — Śrīmad-bhāgavatam 10.11.14