Skip to main content

Synonyma

tri-pura-adhipatiḥ
vládce tří měst — Śrīmad-bhāgavatam 5.24.28
pura-adhyakṣaḥ
strážce města — Śrīmad-bhāgavatam 4.27.16
antaḥ-pura
do svého soukromého domu — Śrīmad-bhāgavatam 4.25.55
domácí — Śrīmad-bhāgavatam 4.26.14
bahiḥ-antaḥ-pura-dvāraḥ
vnitřní a venkovní dveře domu — Śrīmad-bhāgavatam 10.4.1
maṅgala-bhūyiṣṭha-pura-grāma-vraja-ākarāḥ
jejíž mnohá města, vesnice, pastviny a doly vypadaly šťastně a byly upravené a čisté — Śrīmad-bhāgavatam 10.3.1-5
pura-dviṣaḥ
Pána Śivy — Śrīmad-bhāgavatam 4.6.8
gandharva-pura-upameṣu
které jsou přirovnávány k iluzi v podobě gandharva-pury, města či domů spatřených v lese nebo na vrcholku hory — Śrīmad-bhāgavatam 9.9.47
pura-grāma-vraja-ādiṣu
ve všech městech, vesnicích a na pastvinách — Śrīmad-bhāgavatam 10.4.31
po všech městech, vesnicích a osadách. — Śrīmad-bhāgavatam 10.6.2
tri-pura-hā
Pán Śiva — Śrīmad-bhāgavatam 4.17.13
pura-hā
který zničil sídla asurůŚrīmad-bhāgavatam 7.10.69
iva purā
jako předtím — Śrīmad-bhāgavatam 10.13.61
karṇa-pūra
ozdoba ucha — Śrīmad-bhāgavatam 4.22.25
purā-kathānām
všech historických příběhů — Śrīmad-bhāgavatam 3.13.50
khāta-pūra
zaplnění děr — Śrīmad-bhāgavatam 6.9.7
pūra-kumbhaka-recakaiḥ
nadechováním se, zadržováním dechu a vydechováním — Śrīmad-bhāgavatam 3.28.9
prostřednictvím nadechování se, vydechování a zadržování dechu, které se odborně nazývají pūraka, kumbhaka a recakaŚrīmad-bhāgavatam 7.15.32-33
pura-okasaḥ
kteří byli obyvateli výše uvedených tří sídelních letadel — Śrīmad-bhāgavatam 7.10.59
pura
města — Śrīmad-bhāgavatam 1.6.11, Śrīmad-bhāgavatam 1.14.20, Śrīmad-bhāgavatam 4.27.17, Śrīmad-bhāgavatam 5.5.30, Śrīmad-bhāgavatam 7.2.14
hlavní město — Śrīmad-bhāgavatam 1.10.20
měst — Śrīmad-bhāgavatam 4.18.32
pura-yoṣitām
žen hlavního města — Śrīmad-bhāgavatam 1.10.31
pura-striyaḥ
hospodyně — Śrīmad-bhāgavatam 4.9.58-59
pura-rāṭ
král města (Purañjana) — Śrīmad-bhāgavatam 4.25.49
pura-pālaḥ
dozorce města — Śrīmad-bhāgavatam 4.28.13
pura-vanitānām
žen v domácnosti — Śrīmad-bhāgavatam 5.5.31
sva-pura-trayaḥ
jehož tři města — Śrīmad-bhāgavatam 5.24.28
pura-pālakaḥ
ochránce sídelního města. — Śrīmad-bhāgavatam 6.18.18
vaikuṇṭha-pura
Vaikuṇṭhy — Śrīmad-bhāgavatam 7.1.35
sva-pura
ve svém městě — Śrīmad-bhāgavatam 7.15.70
pura-udyāne
v palácové zahradě — Śrīmad-bhāgavatam 9.18.6-7
pura-rāṣṭra
tvého domova a království — Śrīmad-bhāgavatam 9.22.14-15
purā
dříve — Bg. 3.3, Śrīmad-bhāgavatam 1.5.23, Śrīmad-bhāgavatam 3.1.1, Śrīmad-bhāgavatam 3.6.33, Śrīmad-bhāgavatam 3.16.30, Śrīmad-bhāgavatam 3.17.28, Śrīmad-bhāgavatam 3.20.50, Śrīmad-bhāgavatam 3.21.23, Śrīmad-bhāgavatam 3.25.14, Śrīmad-bhāgavatam 4.24.4, Śrīmad-bhāgavatam 4.24.72, Śrīmad-bhāgavatam 6.6.43, Śrīmad-bhāgavatam 6.8.38, Śrīmad-bhāgavatam 6.15.2, Śrīmad-bhāgavatam 7.2.33, Śrīmad-bhāgavatam 7.8.24, Śrīmad-bhāgavatam 7.15.69, Śrīmad-bhāgavatam 8.19.7, Śrīmad-bhāgavatam 8.24.45, Śrīmad-bhāgavatam 9.8.15-16, Śrīmad-bhāgavatam 9.14.48, Śrīmad-bhāgavatam 10.8.17, Śrīmad-bhāgavatam 10.9.23, Śrīmad-bhāgavatam 10.13.15
dříve. — Bg. 17.23, Śrīmad-bhāgavatam 4.23.4
od začátku — Śrīmad-bhāgavatam 1.13.22
před projevením vesmíru — Śrīmad-bhāgavatam 2.2.1
předtím — Śrīmad-bhāgavatam 2.2.32, Śrīmad-bhāgavatam 3.16.30, Śrīmad-bhāgavatam 8.1.6, Śrīmad-bhāgavatam 10.2.20
na počátku stvoření — Śrīmad-bhāgavatam 2.4.22
v dávných dobách — Śrīmad-bhāgavatam 3.4.11, Śrīmad-bhāgavatam 3.4.13