Skip to main content

Synonyma

mahā-puṇyam
přináší velké zásluhy — Śrīmad-bhāgavatam 3.19.38
nanejvýš zbožný — Śrīmad-bhāgavatam 9.23.18-19
puṇyam
zbožný — Śrīmad-bhāgavatam 1.18.9, Śrīmad-bhāgavatam 4.17.6-7, Śrīmad-bhāgavatam 4.23.37
očišťující — Śrīmad-bhāgavatam 1.18.17
svatý — Śrīmad-bhāgavatam 3.21.38-39
zbožnost — Śrīmad-bhāgavatam 4.8.5
posvátný — Śrīmad-bhāgavatam 4.8.42, Śrīmad-bhāgavatam 4.12.45
který je příznivý a zbožný — Śrīmad-bhāgavatam 4.8.62
zbožné — Śrīmad-bhāgavatam 4.23.31, Śrīmad-bhāgavatam 6.19.26-28, Śrīmad-bhāgavatam 7.10.46, Śrīmad-bhāgavatam 8.1.32
velice zbožný — Śrīmad-bhāgavatam 6.17.40
zbožnými — Śrīmad-bhāgavatam 7.1.4-5
zbožné činnosti či jejich výsledky — Śrīmad-bhāgavatam 7.10.13
zbožným — Śrīmad-bhāgavatam 7.10.47
o němž je velice zbožné naslouchat a vyprávět — Śrīmad-bhāgavatam 8.5.1
svatá místa — Śrīmad-bhāgavatam 9.7.18
jež jsou vždy velmi ctnostné (śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ, naslouchat o Kṛṣṇovi je vždy ctnostné) — Śrīmad-bhāgavatam 10.12.40
ctnostný — Śrīmad-bhāgavatam 10.12.43
puṇyam ākhyānam
zbožné jednání v historii — Śrīmad-bhāgavatam 9.5.27
su-puṇyam
velmi zbožné, transcendentální činnosti — Śrīmad-bhāgavatam 9.24.61