Skip to main content

Synonyma

acyuta-priyaḥ
velmi drahý Pánu Kṛṣṇovi, který nikdy neselhává — Śrīmad-bhāgavatam 6.17.34-35
amara- priyaḥ
drahý dokonce i polobohům — Śrīmad-bhāgavatam 9.4.24
priyaḥ asi
jsi drahý — Śrī caitanya-caritāmṛta Madhya 22.57-58
ati-priyaḥ
nesmírně drahý — Śrī caitanya-caritāmṛta Antya 15.33
bhagavat-priyaḥ
který je vždy nesmírně drahý Nejvyšší Osobnosti Božství. — Śrīmad-bhāgavatam 7.13.12-13
nejmilejší oddaný Nejvyššího Pána — Śrīmad-bhāgavatam 8.22.12
bhakta-priyaḥ
vzhledem k dané situaci přeješ oddaným — Śrīmad-bhāgavatam 8.23.8
bhakta-jana-priyaḥ
závisím nejen na Mém oddaném, ale také na oddaném Mého oddaného (oddaní oddaných jsou Mi velice drazí). — Śrīmad-bhāgavatam 9.4.63
ekānta-jana-priyaḥ
nanejvýš milovaný oddanými — Śrīmad-bhāgavatam 8.24.31
indriya-priyaḥ
ten, kdo je připoutaný ke smyslovému požitku. — Śrīmad-bhāgavatam 5.18.10
matta-jana-priyaḥ
kterého mají rádi blázni — Śrīmad-bhāgavatam 4.2.14-15
viṣṇu-jana-priyaḥ
jenž je velmi drahý vaiṣṇavům, oddaným Pána Viṣṇua. — Śrī caitanya-caritāmṛta Madhya 24.117
me priyaḥ
Můj velmi drahý oddaný. — Śrī caitanya-caritāmṛta Madhya 23.108
je Mi velmi drahý. — Śrī caitanya-caritāmṛta Madhya 23.109
je Mi velmi drahá. — Śrī caitanya-caritāmṛta Madhya 23.110
parokṣa-priyaḥ
zajímavý nepřímými popisy — Śrīmad-bhāgavatam 4.28.65
priyaḥ
velmi drahý — Bg. 7.17, Śrīmad-bhāgavatam 7.15.76, Śrī caitanya-caritāmṛta Antya 16.25
drahý. — Bg. 7.17, Bg. 12.13-14, Bg. 12.17, Śrīmad-bhāgavatam 1.7.11, Śrī caitanya-caritāmṛta Madhya 23.106-107
drahý — Bg. 9.29, Bg. 12.18-19, Bg. 18.65, Śrīmad-bhāgavatam 1.19.35, Śrīmad-bhāgavatam 2.9.19, Śrīmad-bhāgavatam 3.9.22, Śrīmad-bhāgavatam 3.13.2, Śrīmad-bhāgavatam 3.25.38, Śrīmad-bhāgavatam 6.16.10, Śrīmad-bhāgavatam 6.18.42, Śrīmad-bhāgavatam 7.6.2, Śrīmad-bhāgavatam 7.7.49, Śrī caitanya-caritāmṛta Madhya 19.50, Śrī caitanya-caritāmṛta Madhya 22.162
milý — Bg. 11.44, Śrīmad-bhāgavatam 4.4.11
velmi drahý. — Bg. 12.15
velice drahý. — Bg. 12.16, Śrīmad-bhāgavatam 3.9.42, Śrīmad-bhāgavatam 4.31.13, Śrīmad-bhāgavatam 5.1.41
drahé — Bg. 17.7
nejdražší — Śrīmad-bhāgavatam 1.10.17, Śrī caitanya-caritāmṛta Madhya 19.207-209
velice milý — Śrīmad-bhāgavatam 2.2.6
milovaný — Śrīmad-bhāgavatam 3.17.20, Śrīmad-bhāgavatam 6.17.34-35, Śrīmad-bhāgavatam 7.1.1
nejdražší. — Śrīmad-bhāgavatam 3.32.42
drahé. — Śrīmad-bhāgavatam 4.4.3
velice drahý — Śrīmad-bhāgavatam 4.24.28, Śrī caitanya-caritāmṛta Ādi 8.19
který je drahý — Śrīmad-bhāgavatam 4.31.21
velmi drahý přítel — Śrīmad-bhāgavatam 5.6.18
velmi milý — Śrīmad-bhāgavatam 6.17.33
nesmírně milý — Śrīmad-bhāgavatam 6.17.33
nesmírně drahý — Śrīmad-bhāgavatam 7.10.49, Śrī caitanya-caritāmṛta Madhya 1.76, Śrī caitanya-caritāmṛta Madhya 20.58, Śrī caitanya-caritāmṛta Antya 1.79, Śrī caitanya-caritāmṛta Antya 1.114
jenž má být obsluhován — Śrī caitanya-caritāmṛta Madhya 20.138
drahá — Śrī caitanya-caritāmṛta Madhya 23.111-112
být obsluhován — Śrī caitanya-caritāmṛta Madhya 25.136
suhṛt-priyaḥ
drahý všem příbuzným — Śrīmad-bhāgavatam 4.3.15
urukrama-priyaḥ
Dhruva Mahārāja, který byl Pánovi velice drahý — Śrīmad-bhāgavatam 4.12.28
vipra-priyaḥ
velice drahý brāhmaṇům a vaiṣṇavům — Śrīmad-bhāgavatam 4.21.39