Skip to main content

Synonyma

pretya āgatam iva
brali to tak, jako by chlapci unikli ze chřtánu smrti — Śrīmad-bhāgavatam 10.11.54
pretya
po smrti — Bg. 17.28, Bg. 18.12, Śrīmad-bhāgavatam 3.30.30, Śrīmad-bhāgavatam 4.14.17, Śrīmad-bhāgavatam 4.21.26, Śrīmad-bhāgavatam 5.26.28, Śrīmad-bhāgavatam 5.26.32, Śrīmad-bhāgavatam 5.26.33, Śrīmad-bhāgavatam 5.26.36, Śrīmad-bhāgavatam 6.1.7, Śrīmad-bhāgavatam 7.6.15, Śrīmad-bhāgavatam 7.11.31, Īśo 3
osud po smrti — Śrīmad-bhāgavatam 1.12.2
umírající — Śrīmad-bhāgavatam 5.26.23
pretya-āgatam
jako kdyby se Kṛṣṇa vrátil z náručí smrti (nikdo si nedovedl ani představit, že by dítě mohlo z takového nebezpečí vyváznout živé) — Śrīmad-bhāgavatam 10.6.43