Skip to main content

Synonyma

prati-abda
každý rok — Śrī caitanya-caritāmṛta Madhya 1.136, Śrī caitanya-caritāmṛta Madhya 15.40, Śrī caitanya-caritāmṛta Madhya 15.98, Śrī caitanya-caritāmṛta Madhya 16.82, Śrī caitanya-caritāmṛta Antya 2.8
prati-abde
každý rok — Śrī caitanya-caritāmṛta Ādi 10.128
prati-aha
denně — Śrī caitanya-caritāmṛta Antya 3.218
každý den — Śrī caitanya-caritāmṛta Antya 4.101, Śrī caitanya-caritāmṛta Antya 7.100, Śrī caitanya-caritāmṛta Antya 8.41, Śrī caitanya-caritāmṛta Antya 10.98
prati-akṣara
každé slovo — Śrī caitanya-caritāmṛta Antya 17.44
prati-akṣare
v každé slabice — Śrī caitanya-caritāmṛta Madhya 24.318
prati-anīkeṣu
na obou stranách — Bg. 11.32
prati-upakāra-artham
s cílem získat něco na oplátku — Bg. 17.21
prati-aṅgam
každá část těla — Śrī caitanya-caritāmṛta Ādi 4.224
každou část těla — Śrī caitanya-caritāmṛta Madhya 8.144
prati-dhvani
odpovídání. — Śrī caitanya-caritāmṛta Madhya 17.206
ozvěna — Śrī caitanya-caritāmṛta Antya 3.70
prati-dhvani nahe
tento zvuk není ozvěna — Śrī caitanya-caritāmṛta Antya 3.71
prati-dina
každý den — Śrī caitanya-caritāmṛta Ādi 17.86, Śrī caitanya-caritāmṛta Madhya 3.200, Śrī caitanya-caritāmṛta Madhya 4.140, Śrī caitanya-caritāmṛta Madhya 9.87, Śrī caitanya-caritāmṛta Madhya 11.194, Śrī caitanya-caritāmṛta Madhya 11.241, Śrī caitanya-caritāmṛta Madhya 15.73, Śrī caitanya-caritāmṛta Madhya 17.103, Śrī caitanya-caritāmṛta Antya 4.52, Śrī caitanya-caritāmṛta Antya 5.26, Śrī caitanya-caritāmṛta Antya 6.21, Śrī caitanya-caritāmṛta Antya 6.113, Śrī caitanya-caritāmṛta Antya 16.40, Śrī caitanya-caritāmṛta Antya 16.51
prati dina
každý den — Śrī caitanya-caritāmṛta Antya 7.48
prati-dine
každý den. — Śrī caitanya-caritāmṛta Madhya 24.257, Śrī caitanya-caritāmṛta Antya 3.240, Śrī caitanya-caritāmṛta Antya 8.45
prati dine-dine
den za dnem — Śrī caitanya-caritāmṛta Antya 15.25
prati-rātri-dine
každou noc a každý den — Śrī caitanya-caritāmṛta Antya 17.63
prati-dvāram
u každé brány — Śrīmad-bhāgavatam 4.9.55
prati-dṛśam
pro každé oko — Śrī caitanya-caritāmṛta Ādi 2.21
prati-eke
každému z nich — Śrī caitanya-caritāmṛta Antya 7.67
vzájemná — Śrī caitanya-caritāmṛta Antya 18.94
prati-grāme
v každé vesnici — Śrī caitanya-caritāmṛta Madhya 16.152
kam prati
komu — Śrī caitanya-caritāmṛta Madhya 19.98
prati-kuñje
v každé houštině — Śrī caitanya-caritāmṛta Madhya 25.214
prati roma-kūpe
z každého póru — Śrī caitanya-caritāmṛta Antya 10.73
prati-roma-kūpe
v každém kožním póru — Śrī caitanya-caritāmṛta Antya 14.92
prati-kṣaṇam
každou chvíli — Śrīmad-bhāgavatam 3.31.6
každý okamžik — Śrīmad-bhāgavatam 10.13.2
prati-labhyāya
Nejvyššímu Pánu, jehož lze získat činnostmi vykonávanými s oddaností — Śrīmad-bhāgavatam 8.3.11
prati-taru-latam
na všech stromech a popínavých rostlinách — Śrī caitanya-caritāmṛta Ādi 4.125
prati-taru-latā
každého stromu a rostliny — Śrī caitanya-caritāmṛta Antya 15.31
prati-mukhasya
odrazu tváře v zrcadle — Śrīmad-bhāgavatam 7.9.11
prati-mūrti
obraz podoby — Śrī caitanya-caritāmṛta Ādi 5.73
nityānanda-prati
vůči Pánu Nityānandovi — Śrī caitanya-caritāmṛta Ādi 5.173
prati-padam
na každém kroku — Śrī caitanya-caritāmṛta Antya 20.12
prati
mířící k. — Bg. 2.42-43
proti — Śrīmad-bhāgavatam 1.7.28, Śrīmad-bhāgavatam 1.18.29, Śrīmad-bhāgavatam 7.8.23
k — Śrīmad-bhāgavatam 1.11.3, Śrīmad-bhāgavatam 1.11.18, Śrīmad-bhāgavatam 1.13.5, Śrīmad-bhāgavatam 1.19.7, Śrīmad-bhāgavatam 3.24.2, Śrī caitanya-caritāmṛta Madhya 6.210
zpátky — Śrīmad-bhāgavatam 1.14.22