Skip to main content

Synonyma

aiśvarya prakāśa
projevení zázraku. — Śrī caitanya-caritāmṛta Madhya 11.231
ananta-prakāśa
neomezené projevy — Śrī caitanya-caritāmṛta Ādi 5.134
arthera prakāśa
zjevení významu. — Śrī caitanya-caritāmṛta Madhya 24.294
baladeva-prakāśa
projevení Baladevy — Śrī caitanya-caritāmṛta Ādi 13.75
prakāśa-bheda
oddělená expanze — Śrī caitanya-caritāmṛta Ādi 6.92
strī-bhāva-prakāśa
předvádění ženských póz. — Śrī caitanya-caritāmṛta Antya 3.246
brahmāṇḍa-prakāśa
projevení vesmírů. — Śrī caitanya-caritāmṛta Ādi 5.68
cāri-vidha prakāśa
jsou projevy čtyř druhů. — Śrī caitanya-caritāmṛta Madhya 24.289
dharmera prakāśa
šíření náboženských zásad. — Śrī caitanya-caritāmṛta Antya 5.84
prakāśa dvi-rūpa
dva druhy projevení. — Śrī caitanya-caritāmṛta Madhya 24.84
kaila prakāśa
projevil — Śrī caitanya-caritāmṛta Madhya 14.20
prakāśa nā kaila
nevyjevoval — Śrī caitanya-caritāmṛta Antya 13.22
kairāchena prakāśa
plně popsal. — Śrī caitanya-caritāmṛta Antya 17.71
karaye prakāśa
způsobí projevení. — Śrī caitanya-caritāmṛta Madhya 24.62
začala ukazovat — Śrī caitanya-caritāmṛta Antya 3.238
prakāśa karilā
projevili. — Śrī caitanya-caritāmṛta Antya 4.218
projevil. — Śrī caitanya-caritāmṛta Antya 6.85
karilā prakāśa
vyjevil. — Śrī caitanya-caritāmṛta Antya 11.99
projevil. — Śrī caitanya-caritāmṛta Antya 16.73
prakāśa karite
aby projevil — Śrī caitanya-caritāmṛta Antya 5.81
kariye prakāśa
vyjevuji. — Śrī caitanya-caritāmṛta Ādi 4.229
kariyāche prakāśa
popsal. — Śrī caitanya-caritāmṛta Antya 14.72
krásně popsal. — Śrī caitanya-caritāmṛta Antya 19.75
kariyāchena prakāśa
vyjevil. — Śrī caitanya-caritāmṛta Antya 3.96
popsal. — Śrī caitanya-caritāmṛta Antya 6.326, Śrī caitanya-caritāmṛta Antya 14.119, Śrī caitanya-caritāmṛta Antya 16.86
khadyota-prakāśa
záře světlušky. — Śrī caitanya-caritāmṛta Antya 1.173
kāvya-prakāśa
známé knihy Kāvya-prakāśaŚrī caitanya-caritāmṛta Antya 13.92
knihu Kāvya-prakāśa. — Śrī caitanya-caritāmṛta Antya 13.111
prakaṭa-prakāśa
projevená přítomnost — Śrī caitanya-caritāmṛta Madhya 20.392
prakāśa
září — Śrīmad-bhāgavatam 4.29.28
úplné části — Śrī caitanya-caritāmṛta Ādi 1.32
přímé projevení. — Śrī caitanya-caritāmṛta Ādi 1.44
projevení — Śrī caitanya-caritāmṛta Ādi 1.68, Śrī caitanya-caritāmṛta Ādi 1.68, Śrī caitanya-caritāmṛta Ādi 1.76, Śrī caitanya-caritāmṛta Ādi 1.101, Śrī caitanya-caritāmṛta Ādi 2.10, Śrī caitanya-caritāmṛta Ādi 4.101, Śrī caitanya-caritāmṛta Ādi 5.19, Śrī caitanya-caritāmṛta Ādi 6.9, Śrī caitanya-caritāmṛta Ādi 16.78, Śrī caitanya-caritāmṛta Ādi 17.9, Śrī caitanya-caritāmṛta Madhya 2.14, Śrī caitanya-caritāmṛta Madhya 20.394, Śrī caitanya-caritāmṛta Antya 5.86
projevené podoby. — Śrī caitanya-caritāmṛta Ādi 1.69-70
odhalení. — Śrī caitanya-caritāmṛta Ādi 1.95
expanzí. — Śrī caitanya-caritāmṛta Ādi 2.97
vyjevení — Śrī caitanya-caritāmṛta Ādi 4.4, Śrī caitanya-caritāmṛta Madhya 8.290
projevení. — Śrī caitanya-caritāmṛta Ādi 4.54, Śrī caitanya-caritāmṛta Ādi 5.67, Śrī caitanya-caritāmṛta Ādi 5.98, Śrī caitanya-caritāmṛta Ādi 16.24, Śrī caitanya-caritāmṛta Ādi 16.92, Śrī caitanya-caritāmṛta Ādi 16.101, Śrī caitanya-caritāmṛta Ādi 17.11, Śrī caitanya-caritāmṛta Madhya 1.251, Śrī caitanya-caritāmṛta Madhya 15.298, Śrī caitanya-caritāmṛta Madhya 20.257, Śrī caitanya-caritāmṛta Madhya 25.117
projevů. — Śrī caitanya-caritāmṛta Ādi 4.80
projev. — Śrī caitanya-caritāmṛta Ādi 5.37, Śrī caitanya-caritāmṛta Ādi 5.213