Skip to main content

Synonyma

prabhuḥ
Pán — Bg. 9.18, Bg. 9.24, Śrīmad-bhāgavatam 2.10.14, Śrīmad-bhāgavatam 3.3.5, Śrīmad-bhāgavatam 3.18.17, Śrīmad-bhāgavatam 7.9.11, Śrīmad-bhāgavatam 8.13.17, Śrīmad-bhāgavatam 8.18.5, Śrīmad-bhāgavatam 10.9.22
Nejvyšší Pán. — Śrīmad-bhāgavatam 1.11.6
ó můj králi — Śrīmad-bhāgavatam 1.12.30
ochránce. — Śrīmad-bhāgavatam 1.14.28-29
pán svých smyslů. — Śrīmad-bhāgavatam 1.15.30
král — Śrīmad-bhāgavatam 1.17.39
vládce — Śrīmad-bhāgavatam 2.2.17
ty, pane všeho — Śrīmad-bhāgavatam 2.5.3
mistr — Śrīmad-bhāgavatam 3.4.31
schopný — Śrīmad-bhāgavatam 3.11.39, Śrīmad-bhāgavatam 4.4.17
pán — Śrīmad-bhāgavatam 3.12.27, Śrīmad-bhāgavatam 6.8.29, Śrīmad-bhāgavatam 6.17.11, Śrīmad-bhāgavatam 9.6.33-34
ó otče. — Śrīmad-bhāgavatam 3.12.30
pán všech bytostí. — Śrīmad-bhāgavatam 3.20.42
pán živých bytostí (Brahmā) — Śrīmad-bhāgavatam 3.20.45
pán. — Śrīmad-bhāgavatam 3.29.38, Śrīmad-bhāgavatam 6.16.9, Śrīmad-bhāgavatam 6.18.7
způsobilý — Śrīmad-bhāgavatam 4.8.69
Nejvyšší Pán — Śrīmad-bhāgavatam 4.12.3, Śrīmad-bhāgavatam 6.8.14
vlastník. — Śrīmad-bhāgavatam 4.19.3
vládce. — Śrīmad-bhāgavatam 4.23.18
stát se nezávislým pánem — Śrīmad-bhāgavatam 4.25.11
ten, kdo udílí. — Śrīmad-bhāgavatam 5.19.26
učitel polobohů — Śrīmad-bhāgavatam 6.7.9
Pán. — Śrīmad-bhāgavatam 6.18.77, Śrīmad-bhāgavatam 6.19.5
zcela schopen. — Śrīmad-bhāgavatam 7.2.39
je schopný či mocný. — Śrīmad-bhāgavatam 7.5.46
který byl pánem a králem světa — Śrīmad-bhāgavatam 8.1.7
Pán Brahmā — Śrīmad-bhāgavatam 8.5.25
velice mocný — Śrīmad-bhāgavatam 9.1.42
Saubhari, mocný mystik. — Śrīmad-bhāgavatam 9.6.41-42
Pán Rāmacandra — Śrīmad-bhāgavatam 9.11.2, Śrīmad-bhāgavatam 9.11.18
král. — Śrīmad-bhāgavatam 9.14.44-45
Nejvyšší Pán, Paraśurāma — Śrīmad-bhāgavatam 9.16.18-19
nejvyšší vládce, Mahārāja Bharata — Śrīmad-bhāgavatam 9.20.24-26
ten, kdo měl dokonalé poznání (Kaṁsa) — Śrīmad-bhāgavatam 10.2.23
yaḥ prabhuḥ
ta Nejvyšší Osoba, Pán — Śrīmad-bhāgavatam 8.21.20