Skip to main content

Synonyma

prīti-aṅkura
semínko náklonnosti. — Śrī caitanya-caritāmṛta Madhya 23.12
dozrání semínka lásky — Śrī caitanya-caritāmṛta Madhya 23.20
prīti-aṅkure
v semínku náklonnosti — Śrī caitanya-caritāmṛta Madhya 22.165
bahu-prīti
velká náklonnost — Śrī caitanya-caritāmṛta Madhya 6.69
sa-gaurava-prīti
náklonnost s bázní a úctou — Śrī caitanya-caritāmṛta Madhya 11.146
ātma-indriya-prīti
pro potěšení vlastních smyslů — Śrī caitanya-caritāmṛta Ādi 4.165
kṛṣṇa-indriya-prīti
pro potěšení smyslů Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 4.165
prīti kare
projeví lásku — Śrī caitanya-caritāmṛta Madhya 11.26
má moc rád — Śrī caitanya-caritāmṛta Madhya 19.13
prīti kari'
s velkou náklonností — Śrī caitanya-caritāmṛta Antya 3.9, Śrī caitanya-caritāmṛta Antya 6.31
projevující náklonnost — Śrī caitanya-caritāmṛta Antya 7.90
mora prīti
moje náklonnost — Śrī caitanya-caritāmṛta Antya 9.126
prīti-pradaḥ
velmi příjemný — Śrī caitanya-caritāmṛta Madhya 24.348
prīti-pūrvakam
v láskyplné extázi — Bg. 10.10, Śrī caitanya-caritāmṛta Ādi 1.49
v extázi lásky — Śrī caitanya-caritāmṛta Madhya 24.173, Śrī caitanya-caritāmṛta Madhya 24.192
prīti
náklonnost — Śrīmad-bhāgavatam 1.11.4-5, Śrī caitanya-caritāmṛta Ādi 14.64, Śrī caitanya-caritāmṛta Madhya 2.47, Śrī caitanya-caritāmṛta Madhya 17.203, Śrī caitanya-caritāmṛta Madhya 25.124, Śrī caitanya-caritāmṛta Antya 3.15
uspokojení — Śrīmad-bhāgavatam 1.19.35, Śrī caitanya-caritāmṛta Ādi 13.116
blaženost — Śrī caitanya-caritāmṛta Ādi 4.200-201
lásku — Śrī caitanya-caritāmṛta Madhya 2.87
láska — Śrī caitanya-caritāmṛta Madhya 4.95, Śrī caitanya-caritāmṛta Madhya 15.154, Śrī caitanya-caritāmṛta Madhya 18.194, Śrī caitanya-caritāmṛta Madhya 19.194
spokojenost — Śrī caitanya-caritāmṛta Madhya 5.24
lásky — Śrī caitanya-caritāmṛta Madhya 11.27, Śrī caitanya-caritāmṛta Madhya 25.207, Nektar pokynů 4
láska ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 12.185
náklonnost. — Śrī caitanya-caritāmṛta Madhya 22.164
lásku k Pánu Śrī Caitanyovi Mahāprabhuovi — Śrī caitanya-caritāmṛta Antya 3.4-5
radosti — Śrī caitanya-caritāmṛta Antya 3.242
velmi důvěrné přátelské chování — Śrī caitanya-caritāmṛta Antya 6.26
prīti-viṣaya-ānande
v radosti objektu lásky — Śrī caitanya-caritāmṛta Ādi 4.199
prīti-viṣaya
objektu lásky — Śrī caitanya-caritāmṛta Ādi 4.200-201
prīti-vākya
příjemná slova — Śrī caitanya-caritāmṛta Ādi 17.214
ācāryera prīti
milé chování Advaity Ācāryi — Śrī caitanya-caritāmṛta Madhya 3.161
rāja-prīti
lásku krále ke Śrī Caitanyovi Mahāprabhuovi — Śrī caitanya-caritāmṛta Madhya 12.44
sakhya-prīti
velmi důvěrné přátelství — Śrī caitanya-caritāmṛta Madhya 16.77
prīti-ābhāsa
předstírání radosti — Śrī caitanya-caritāmṛta Antya 2.91
tāhāra prīti
jeho náklonnost — Śrī caitanya-caritāmṛta Antya 3.4-5
yāṅhā prīti
tam, kde je láska — Śrī caitanya-caritāmṛta Antya 3.7
prīti-svabhāve
podle jeho náklonnosti — Śrī caitanya-caritāmṛta Antya 4.171