Skip to main content

Synonyma

prāṇa-artha-vat
pro toho, kdo je obdařen životem či penězi — Śrīmad-bhāgavatam 7.13.33
prāṇa-atyaye
v době smrti — Śrīmad-bhāgavatam 8.4.25
prāṇa-ayana
pohybu životního vzduchu — Śrīmad-bhāgavatam 4.29.71
prāṇa-bhṛtaḥ
bytosti s příznaky života — Śrīmad-bhāgavatam 3.29.28
ty živé bytosti — Śrīmad-bhāgavatam 10.12.15
prāṇa-bhṛtām
všech živých bytostí — Śrīmad-bhāgavatam 8.19.9
prāṇa-bādhe
zánik života — Śrīmad-bhāgavatam 1.7.27
deha-prāṇa-indriya
tělu, životnímu vzduchu a smyslům — Śrīmad-bhāgavatam 10.6.27-29
prāṇa-dehayoḥ
od vzduchu života a hmotného těla. — Śrīmad-bhāgavatam 7.2.45
prāṇa-gaṇa-ātmane
prvotní zdroj života — Śrīmad-bhāgavatam 5.18.28
prāṇa-glahaḥ
život je v sázce — Śrīmad-bhāgavatam 6.12.17
prāṇa-haraḥ
která zabije — Śrīmad-bhāgavatam 10.2.20
prāṇa-indriya
životní vzduch a smysly — Śrīmad-bhāgavatam 4.8.44
prāṇa-indriya-ātmabhiḥ
životní silou, smysly a myslí — Śrīmad-bhāgavatam 6.14.46
prāṇa-jayaḥ
ovládat životní vzduch — Śrīmad-bhāgavatam 3.28.5
prāṇa-kṛcchre
život v nebezpečí — Śrīmad-bhāgavatam 1.7.20
mat-prāṇa-rakṣaṇam
zachraňující můj život — Śrīmad-bhāgavatam 7.9.29
prāṇa-nirodhaḥ
zástava životního vzduchu — Śrīmad-bhāgavatam 4.8.82
prāṇa-parīpsavaḥ
s velkou touhou žít. — Śrīmad-bhāgavatam 7.7.4-5
prāṇa-parīpsayā
ve snaze zachránit si život. — Śrīmad-bhāgavatam 9.4.49
prāṇa-parīpsūnām
se silnou touhou ochránit své životy — Śrīmad-bhāgavatam 8.7.38
prāṇa-prepsuḥ
s touhou zachránit si život — Śrīmad-bhāgavatam 9.7.16
prāṇa
životní síly — Bg. 18.33, Śrīmad-bhāgavatam 8.5.38
život — Śrīmad-bhāgavatam 1.7.18, Śrīmad-bhāgavatam 6.12.16, Śrī caitanya-caritāmṛta Ādi 11.47, Śrī caitanya-caritāmṛta Madhya 16.66, Śrī caitanya-caritāmṛta Madhya 16.66, Śrī caitanya-caritāmṛta Madhya 20.32, Śrī caitanya-caritāmṛta Antya 6.252, Śrī caitanya-caritāmṛta Antya 8.56, Śrī caitanya-caritāmṛta Antya 9.96, Śrī caitanya-caritāmṛta Antya 9.110, Śrī caitanya-caritāmṛta Antya 11.8, Śrī caitanya-caritāmṛta Antya 11.56, Śrī caitanya-caritāmṛta Antya 16.133, Śrī caitanya-caritāmṛta Antya 17.38, Śrī caitanya-caritāmṛta Antya 17.53, Śrī caitanya-caritāmṛta Antya 18.53
vzduch dýchání — Śrīmad-bhāgavatam 1.18.26
životně důležitých orgánů — Śrīmad-bhāgavatam 3.19.38
životního vzduchu — Śrīmad-bhāgavatam 3.26.34
životní vzduch — Śrīmad-bhāgavatam 3.26.54, Śrīmad-bhāgavatam 3.26.71, Śrīmad-bhāgavatam 3.28.6, Śrīmad-bhāgavatam 4.31.14, Śrīmad-bhāgavatam 5.5.10-13, Śrīmad-bhāgavatam 5.22.10, Śrīmad-bhāgavatam 7.3.33
života — Śrīmad-bhāgavatam 4.29.23-25, Śrī caitanya-caritāmṛta Madhya 2.47, Śrī caitanya-caritāmṛta Madhya 12.31
životní vzduch (procesem prāṇāyāma) — Śrīmad-bhāgavatam 4.31.3
životní vzduchy — Śrīmad-bhāgavatam 6.16.24, Śrīmad-bhāgavatam 7.9.48
životnímu vzduchu — Śrīmad-bhāgavatam 7.3.28
životní sílu — Śrīmad-bhāgavatam 7.4.33
po tělesné síle či prestiži — Śrīmad-bhāgavatam 7.13.34
vzduch proudící dovnitř — Śrīmad-bhāgavatam 7.15.32-33
jak funguje životní síla — Śrīmad-bhāgavatam 8.5.27
životní síla — Śrīmad-bhāgavatam 8.7.25
prāṇa-āpadam
ohrožující život — Śrīmad-bhāgavatam 1.7.21
prāṇa-viplavāt
z konce života — Śrīmad-bhāgavatam 1.18.2
prāṇa-rodham
jak cítíme zástavu dechu — Śrīmad-bhāgavatam 4.8.81