Skip to main content

Synonyma

phala-arthī
jako kdyby chtěl nějaké ovoce — Śrīmad-bhāgavatam 10.11.10
phala-bhuk
poživatel plodů — Śrīmad-bhāgavatam 6.19.12
phala-bhāgena
s příslibem podílu nektaru — Śrīmad-bhāgavatam 8.7.1
phala-bhāṇḍam
koš na ovoce — Śrīmad-bhāgavatam 10.11.11
phala-grahāḥ
ti, kdo získají skutečný výsledek. — Śrīmad-bhāgavatam 8.6.22-23
kanda-mūla-phala-upahāraiḥ
obětováním hlíz, kořenů a plodů — Śrīmad-bhāgavatam 5.7.11
karma-phala
výsledky činností — Śrīmad-bhāgavatam 4.12.10
phala-mūla
plody a kořeny — Śrīmad-bhāgavatam 5.8.12
phala
výsledků — Bg. 12.11, Bg. 18.2, Śrīmad-bhāgavatam 6.3.4
výsledku — Bg. 18.11, Śrīmad-bhāgavatam 8.17.17, Śrī caitanya-caritāmṛta Antya 8.100
ovoce — Śrīmad-bhāgavatam 1.11.14, Śrīmad-bhāgavatam 1.11.15, Śrī caitanya-caritāmṛta Ādi 9.34, Śrī caitanya-caritāmṛta Ādi 9.37, Śrī caitanya-caritāmṛta Ādi 9.37, Śrī caitanya-caritāmṛta Ādi 9.39, Śrī caitanya-caritāmṛta Ādi 9.48, Śrī caitanya-caritāmṛta Ādi 9.53, Śrī caitanya-caritāmṛta Ādi 17.29, Śrī caitanya-caritāmṛta Ādi 17.86, Śrī caitanya-caritāmṛta Madhya 4.70, Śrī caitanya-caritāmṛta Madhya 15.88, Śrī caitanya-caritāmṛta Madhya 15.212, Śrī caitanya-caritāmṛta Madhya 17.57
na plody — Śrīmad-bhāgavatam 3.21.40
plody — Śrīmad-bhāgavatam 4.6.28, Śrīmad-bhāgavatam 4.23.5, Śrīmad-bhāgavatam 6.18.57, Śrīmad-bhāgavatam 8.21.6-7, Śrī caitanya-caritāmṛta Ādi 9.25, Śrī caitanya-caritāmṛta Ādi 9.38, Śrī caitanya-caritāmṛta Ādi 9.44, Śrī caitanya-caritāmṛta Ādi 10.7, Śrī caitanya-caritāmṛta Madhya 15.83
ovocem — Śrīmad-bhāgavatam 5.9.15, Śrī caitanya-caritāmṛta Antya 6.226
plodů — Śrīmad-bhāgavatam 5.17.13, Śrīmad-bhāgavatam 5.24.10, Śrī caitanya-caritāmṛta Ādi 17.81, Śrī caitanya-caritāmṛta Ādi 17.82, Śrī caitanya-caritāmṛta Madhya 15.73, Śrī caitanya-caritāmṛta Madhya 15.79, Śrī caitanya-caritāmṛta Madhya 15.83
a ovoce — Śrīmad-bhāgavatam 8.2.9-13
lesní plody — Śrīmad-bhāgavatam 10.12.4
phala-ādibhiḥ
s různými druhy ovoce a zeleniny — Śrīmad-bhāgavatam 4.8.55
phala-udayaḥ
výsledek. — Śrīmad-bhāgavatam 4.13.34
účinné. — Śrīmad-bhāgavatam 7.14.30-33
phala-puṣpa
ovoce a květy — Śrīmad-bhāgavatam 6.1.58-60
plody a květy — Śrīmad-bhāgavatam 8.15.12
phala-viparyayam
opak vytouženého výsledku — Śrīmad-bhāgavatam 6.16.59
phala-udayāt
potrestáním přinášejícím úlevu a jeho reakcí — Śrīmad-bhāgavatam 7.15.20
sarva-phala-pradaḥ
Nejvyšší Pán, Osobnost Božství, jenž může dát ovoce všeho druhu každému, jich měl nyní nedostatek. — Śrīmad-bhāgavatam 10.11.10
phala-vikrayiṇī
domorodá prodavačka ovoce, která již byla postarší — Śrīmad-bhāgavatam 10.11.11