Skip to main content

Synonyma

pavitra-auṣadhibhiḥ
smíchanou s čistými bylinami — Śrīmad-bhāgavatam 10.7.13-15
pavitra-gāthāḥ
neposkvrněná vyprávění o nich — Śrīmad-bhāgavatam 6.3.27
pavitra ha-ite
abych se očistil — Śrī caitanya-caritāmṛta Madhya 11.189
pavitra ha-ilā
nyní jsi čistý. — Śrī caitanya-caritāmṛta Madhya 18.205
pavitra ha-inu
jsem očištěn — Śrī caitanya-caritāmṛta Antya 16.21
jagat-pavitra-ātmani
v tom, jehož tělo dokáže očistit celý svět — Śrīmad-bhāgavatam 9.8.12
pavitra kailuṅ
očistil jsem — Śrī caitanya-caritāmṛta Antya 5.31
parama pavitra kari'
starostlivě udržující v čistotě — Śrī caitanya-caritāmṛta Madhya 15.85
pavitra karite
očistit — Śrī caitanya-caritāmṛta Madhya 10.11
pavitra-karmaṇe
jehož činnosti nepřinášejí reakce (i když dělá rozporuplné věci, neznečistí se hmotnými kvalitami) — Śrīmad-bhāgavatam 7.8.40
pavitra-kīrte
ó nejčistší — Śrīmad-bhāgavatam 4.21.49
pavitra-kīrtim
jehož sláva je čistá — Śrīmad-bhāgavatam 4.4.14
parama pavitra
dokonale očistily — Śrī caitanya-caritāmṛta Madhya 3.96
velice čisté — Śrī caitanya-caritāmṛta Madhya 15.89
nejčistší — Śrī caitanya-caritāmṛta Madhya 15.275
parama-pavitra
svrchovaně čistá — Śrī caitanya-caritāmṛta Madhya 15.69
pavitra
očistil — Śrīmad-bhāgavatam 2.7.4
posvátné — Śrīmad-bhāgavatam 3.16.7
očištěný. — Śrī caitanya-caritāmṛta Ādi 17.217
očištěnou — Śrī caitanya-caritāmṛta Madhya 3.5
očištěné — Śrī caitanya-caritāmṛta Madhya 6.8, Śrī caitanya-caritāmṛta Madhya 11.189, Śrī caitanya-caritāmṛta Madhya 15.87
čisté — Śrī caitanya-caritāmṛta Madhya 6.136
čistý, bez zášti — Śrī caitanya-caritāmṛta Madhya 12.116
čistou — Śrī caitanya-caritāmṛta Madhya 15.84
očištěn — Śrī caitanya-caritāmṛta Madhya 16.184
očištěným. — Śrī caitanya-caritāmṛta Antya 3.97
očištění — Śrī caitanya-caritāmṛta Antya 4.129-130
očištěný — Śrī caitanya-caritāmṛta Antya 5.30, Śrī caitanya-caritāmṛta Antya 7.9, Śrī caitanya-caritāmṛta Antya 7.9