Skip to main content

Synonyma

pavana-antaḥ
ve vzduchu — Śrīmad-bhāgavatam 2.2.23
bhuvana-pāvana
osvoboditel celého vesmíru. — Śrī caitanya-caritāmṛta Madhya 11.86
pavana-cakra
větrným vírem — Śrīmad-bhāgavatam 10.7.24
pāvana-icchayā
s touhou očistit — Śrīmad-bhāgavatam 4.30.37
jagat-pāvana
osvoboditelem celého světa — Śrī caitanya-caritāmṛta Ādi 11.30
osvoboditel celého vesmíru — Śrī caitanya-caritāmṛta Antya 4.129-130
malaya-pavana
jemný vánek — Śrī caitanya-caritāmṛta Antya 19.81
parama-pāvana
svrchovaně čistý. — Śrī caitanya-caritāmṛta Madhya 11.191
patita-pāvana
osvobozující pokleslé duše. — Śrī caitanya-caritāmṛta Ādi 5.54
zachránce pokleslých — Śrī caitanya-caritāmṛta Ādi 10.120, Śrī caitanya-caritāmṛta Madhya 1.199, Śrī caitanya-caritāmṛta Madhya 1.200
zachránci pokleslých duší — Śrī caitanya-caritāmṛta Madhya 1.188
osvobození pokleslých — Śrī caitanya-caritāmṛta Madhya 1.191
zachránce všech pokleslých duší. — Śrī caitanya-caritāmṛta Madhya 8.38
osvoboditel pokleslých duší. — Śrī caitanya-caritāmṛta Madhya 20.62
pavana
vzduch — Śrīmad-bhāgavatam 4.24.22
pavana-pāriyātrau
hory Pavana a Pāriyātra — Śrīmad-bhāgavatam 5.16.27
pāvana-ādi
Pávan a další — Śrī caitanya-caritāmṛta Madhya 18.58
pāvana
světci — Śrī caitanya-caritāmṛta Madhya 18.124
āpana pāvana
očišťování sebe sama. — Śrī caitanya-caritāmṛta Antya 11.10