Synonyma
- ahaḥ-patiḥ
- slunce. — Śrīmad-bhāgavatam 8.10.25
- apām-patiḥ
- Varuṇa, vládce vod — Śrīmad-bhāgavatam 4.14.26-27
- avani-patiḥ
- král — Śrīmad-bhāgavatam 12.6.71
- bhoja-patiḥ
- pán bhojské dynastie (Kaṁsa) — Śrīmad-bhāgavatam 10.36.18
- bhū-patiḥ
- král — Śrīmad-bhāgavatam 4.18.12
- camū-patiḥ
- vrchní velitel — Śrīmad-bhāgavatam 8.10.16-18
- cedi-patiḥ
- vládce Cedi — Śrīmad-bhāgavatam 10.53.14
- daitya-patiḥ
- můj otec Hiraṇyakaśipu, pán démonů — Śrīmad-bhāgavatam 7.7.13
- damayantī-patiḥ
- manžel Damayantī — Śrīmad-bhāgavatam 9.9.18
- dharma-patiḥ
- otec náboženského života — Śrīmad-bhāgavatam 2.9.40
- pán náboženství — Śrīmad-bhāgavatam 12.2.23
- durga-patiḥ
- velitel pevnosti — Śrīmad-bhāgavatam 3.14.20
- sapta-dvīpa-vatī-patiḥ
- Māndhātā, který byl králem celého světa složeného ze sedmi ostrovů — Śrīmad-bhāgavatam 9.6.47
- sapta-dvīpa-patiḥ
- pán celého světa, který se skládá ze sedmi ostrovů — Śrīmad-bhāgavatam 9.18.46
- tat-dvīpa-patiḥ
- vládce toho ostrova — Śrīmad-bhāgavatam 5.20.14
- dāsyāḥ patiḥ
- manžel prostitutky — Śrīmad-bhāgavatam 6.2.45
- dāsī-patiḥ
- manžel ženy z nízké třídy či prostitutky — Śrīmad-bhāgavatam 6.1.21
- gaja-patiḥ
- vůdčí sloní samec — Śrīmad-bhāgavatam 11.17.45
- gandharva-patiḥ
- král Gandharvaloky, Citraratha — Śrīmad-bhāgavatam 6.8.39
- girām patiḥ
- pán řeči (Brahmā) — Śrīmad-bhāgavatam 3.26.61
- go-patiḥ
- slunce. — Śrīmad-bhāgavatam 11.7.50
- gṛha-patiḥ
- hospodář — Śrīmad-bhāgavatam 5.26.35, Śrī caitanya-caritāmṛta Madhya 13.80
- který je hlavou rodiny, přestože je veden knězi — Śrīmad-bhāgavatam 8.20.1
- Mahārāja Nimi — Śrīmad-bhāgavatam 9.13.2
- ibha-patiḥ
- král slonů — Śrīmad-bhāgavatam 10.90.11
- iḍaḥ-patiḥ
- král — Śrīmad-bhāgavatam 4.8.18
- jagat-patiḥ
- Pán stvoření. — Śrīmad-bhāgavatam 1.3.25
- Pán vesmíru — Śrīmad-bhāgavatam 8.9.20, Śrīmad-bhāgavatam 12.2.19-20
- vládce celého vesmíru — Śrīmad-bhāgavatam 8.24.31
- jagataḥ patiḥ
- vládce vesmíru. — Śrīmad-bhāgavatam 8.5.9
- jagatī-patiḥ
- král — Śrīmad-bhāgavatam 4.8.70
- král světa — Śrīmad-bhāgavatam 4.23.32
- vládce celého vesmíru — Śrīmad-bhāgavatam 5.1.23
- vládce vesmíru — Śrīmad-bhāgavatam 5.1.29
- kaivalya-patiḥ
- vládce jednoty (kaivalya) neboli ten, kdo udílí sāyujya-mukti — Śrīmad-bhāgavatam 5.5.35
- kapi-patiḥ
- Hanumānjī neboli Vajrāṅgajī — Śrī caitanya-caritāmṛta Madhya 22.136
- kośala-patiḥ
- vládce Kośaly — Śrīmad-bhāgavatam 10.58.35
- kratu-patiḥ
- Pánem obĕti — Śrīmad-bhāgavatam 11.4.5
- kula-patiḥ
- vůdce shromáždění — Śrīmad-bhāgavatam 1.4.1
- vládce dynastie — Śrīmad-bhāgavatam 5.6.18