Skip to main content

Synonyma

patha-anugaḥ
následovník cesty — Śrīmad-bhāgavatam 3.3.19
patha bhuli'
poté, co jsem sešel z cesty — Śrī caitanya-caritāmṛta Madhya 24.239
patha-bāndhā
stavba cesty — Śrī caitanya-caritāmṛta Madhya 1.160
patha cali'
jdoucí po cestě — Śrī caitanya-caritāmṛta Antya 6.174
patha chāḍe
opouštějí cestu — Śrī caitanya-caritāmṛta Madhya 17.25
patha chāḍi'
z cesty — Śrī caitanya-caritāmṛta Ādi 17.93
poté, co sešel z cesty — Śrī caitanya-caritāmṛta Madhya 24.236
vyhýbající se hlavní cestě — Śrī caitanya-caritāmṛta Antya 6.172
prayāṇa-patha chāḍi'
když jsi sešel z obvyklé cesty — Śrī caitanya-caritāmṛta Madhya 24.238
dakṣiṇā-patha
jižní části světa — Śrīmad-bhāgavatam 9.1.41
ku-patha-deṣṭṝṇām
kteří ukazují cestu nebezpečí — Śrīmad-bhāgavatam 6.7.14
dhūma-patha
v obětech — Śrīmad-bhāgavatam 4.4.10
rāja-patha diyā
po státní čili hlavní cestě. — Śrī caitanya-caritāmṛta Madhya 25.210
gauḍa-patha diyā
cestou přes Bengálsko — Śrī caitanya-caritāmṛta Antya 13.90
gaḍa-dvāra-patha
hlídanou cestu — Śrī caitanya-caritāmṛta Madhya 20.16
siṁha-dvārera patha
cesta okolo brány Simha-dvára — Śrī caitanya-caritāmṛta Antya 4.123
dūra patha
dlouhá cesta — Śrī caitanya-caritāmṛta Madhya 4.184
daleko — Śrī caitanya-caritāmṛta Antya 18.72
smaraṇa-patha-gatam
vstoupilo na cestu vzpomínání — Śrī caitanya-caritāmṛta Antya 3.60
gaṅgā-tīra-patha
cestu po břehu Gangy — Śrī caitanya-caritāmṛta Madhya 3.17, Śrī caitanya-caritāmṛta Madhya 3.18-19
gītā-pāṭha
čtení Bhagavad-gītyŚrī caitanya-caritāmṛta Madhya 9.101
patha haite
z cesty. — Śrī caitanya-caritāmṛta Madhya 16.228
patha kare
uvolňuje cestu — Śrī caitanya-caritāmṛta Ādi 10.142
ku-patha-pākhaṇḍam
chybnou cestu ateismu — Śrīmad-bhāgavatam 5.6.9
mṛjita-patha-rujaḥ
jehož únava z chůze byla zmírněna — Śrīmad-bhāgavatam 9.10.4
patha nāhi pāya
neměl volnou cestu — Śrī caitanya-caritāmṛta Madhya 24.270
patha nāhi
nebylo kudy — Śrī caitanya-caritāmṛta Antya 10.99
o-pāṭha
takový význam — Śrī caitanya-caritāmṛta Madhya 6.273
patha
cesta — Śrīmad-bhāgavatam 2.3.19
straně — Śrīmad-bhāgavatam 9.2.16
cestu — Śrī caitanya-caritāmṛta Madhya 1.155, Śrī caitanya-caritāmṛta Madhya 1.156, Śrī caitanya-caritāmṛta Madhya 4.39, Śrī caitanya-caritāmṛta Antya 19.98
cesty — Śrī caitanya-caritāmṛta Madhya 5.146, Śrī caitanya-caritāmṛta Madhya 13.15, Śrī caitanya-caritāmṛta Madhya 13.16
cestou — Śrī caitanya-caritāmṛta Madhya 16.258
veřejnou cestu — Śrī caitanya-caritāmṛta Madhya 17.24
hlavní cestu — Śrī caitanya-caritāmṛta Antya 6.173
cestami — Śrī caitanya-caritāmṛta Antya 12.71
pāṣaṇḍa-patha
cesta nevěřících — Śrīmad-bhāgavatam 3.7.31
ātma-patha
cestu seberealizace — Śrīmad-bhāgavatam 3.33.5
ārya-patha
cesta varṇāśramyŚrī caitanya-caritāmṛta Ādi 4.167-169
usměrňujících zásad — Śrī caitanya-caritāmṛta Antya 17.35