Skip to main content

Synonyma

nā pāre
nemohl — Śrī caitanya-caritāmṛta Madhya 16.85
nedokáže. — Śrī caitanya-caritāmṛta Antya 19.104
ṭānite nā pāre
nemohli táhnout — Śrī caitanya-caritāmṛta Madhya 14.48
nā pāre ṭānite
se nepohnul. — Śrī caitanya-caritāmṛta Madhya 14.49
rāndhite nā pāre
nemohli by uvařit. — Śrī caitanya-caritāmṛta Madhya 15.226
āsite nā pāre
nemohl vstoupit — Śrī caitanya-caritāmṛta Madhya 15.246
sahite nā pāre
nemohl snášet. — Śrī caitanya-caritāmṛta Antya 3.4-5
nemohl snášet — Śrī caitanya-caritāmṛta Antya 3.10, Śrī caitanya-caritāmṛta Antya 3.103
nesnese. — Śrī caitanya-caritāmṛta Antya 3.213
nesnese — Śrī caitanya-caritāmṛta Antya 5.97
rahite nā pāre
nemohl vydržet. — Śrī caitanya-caritāmṛta Antya 3.6
yāite nā pāre
nemohl jít — Śrī caitanya-caritāmṛta Antya 6.158
nā pare
nenosí — Śrī caitanya-caritāmṛta Antya 6.312
nā pāre paḍite
nemohl recitovat. — Śrī caitanya-caritāmṛta Antya 13.127
o-pāre
na druhé straně Jamuny — Śrī caitanya-caritāmṛta Madhya 18.86
pare
v Transcendenci. — Śrīmad-bhāgavatam 1.5.27
Transcendenci. — Śrīmad-bhāgavatam 1.5.34
do Transcendence — Śrīmad-bhāgavatam 1.15.47-48
v Transcendenci — Śrīmad-bhāgavatam 3.7.13, Śrīmad-bhāgavatam 9.4.56
jiní — Śrīmad-bhāgavatam 4.11.22, Śrīmad-bhāgavatam 10.12.7-11
na vyšší životní úrovni — Śrīmad-bhāgavatam 4.22.36
transcendentální — Śrīmad-bhāgavatam 4.28.42, Śrīmad-bhāgavatam 4.31.3
nejvyšší — Śrīmad-bhāgavatam 4.31.17, Śrīmad-bhāgavatam 5.16.3, Śrīmad-bhāgavatam 7.1.16
transcendenci — Śrīmad-bhāgavatam 5.7.6
Nejvyšší — Śrīmad-bhāgavatam 6.10.11
když otec nebo starší osoba — Śrīmad-bhāgavatam 6.14.54
další — Śrīmad-bhāgavatam 6.15.12-15
v nejvyšším — Śrīmad-bhāgavatam 7.5.41
vznešení — Śrīmad-bhāgavatam 7.8.7
protivníci. — Śrīmad-bhāgavatam 7.8.10
do Nejvyšší Bytosti — Śrīmad-bhāgavatam 7.12.29-30
za — Śrīmad-bhāgavatam 7.13.4
transcendentálnímu — Śrīmad-bhāgavatam 7.15.64
Transcendenci — Śrīmad-bhāgavatam 9.2.11-13, Śrīmad-bhāgavatam 9.19.25
nejvyšší transcendenci — Śrīmad-bhāgavatam 9.4.21
nosí — Śrī caitanya-caritāmṛta Antya 6.290
pare pare
v každé následující — Śrī caitanya-caritāmṛta Madhya 8.85
pare sei
má na sobě — Śrī caitanya-caritāmṛta Madhya 18.185
pāre-parārdham
neomezené — Śrī caitanya-caritāmṛta Madhya 17.210
pāre
nad — Śrīmad-bhāgavatam 8.3.5