Skip to main content

Synonyma

para-vyoma-adhikārī
vládnoucí Božstvo planet Vaikuṇṭhy — Śrī caitanya-caritāmṛta Madhya 21.115
para-amṛta
nektarovější — Śrī caitanya-caritāmṛta Antya 16.151, Śrī caitanya-caritāmṛta Antya 17.44
para-apekṣā
závislost na ostatních — Śrī caitanya-caritāmṛta Antya 6.224
pāra-apāra
délka a šířka — Śrī caitanya-caritāmṛta Madhya 19.137
para-artha-bhavakāḥ
velmi prospěšní druhým — Śrī caitanya-caritāmṛta Antya 15.32
para-avara-īśe
Pán vesmíru — Śrī caitanya-caritāmṛta Madhya 22.46
Pane vesmíru — Śrī caitanya-caritāmṛta Madhya 22.84
para-aṇu-caryā
pohybující se jako atomický prach — Śrī caitanya-caritāmṛta Ādi 5.72
para-bhṛtaḥ
které živí ostatní — Śrī caitanya-caritāmṛta Madhya 23.114
para-brahma
Nejvyšší Brahman — Śrī caitanya-caritāmṛta Ādi 17.106
calite nā pāra
nemůžeš jít — Śrī caitanya-caritāmṛta Antya 4.124
para-daivatena
jenž je nejvyšším uctívaným Božstvem — Śrī caitanya-caritāmṛta Madhya 8.75, Śrī caitanya-caritāmṛta Antya 7.32
gaṅgā pāra kari' deha'
pomoz mi dostat se přes Gangu — Śrī caitanya-caritāmṛta Madhya 20.43
para-devatā
hodná nejvyššího uctívání — Śrī caitanya-caritāmṛta Ādi 4.83, Śrī caitanya-caritāmṛta Madhya 23.68
para-dhana
cizí majetek. — Śrī caitanya-caritāmṛta Antya 15.16
para-vyoma-dhāme
v duchovním světě — Śrī caitanya-caritāmṛta Madhya 21.3
pāra kari' diba
dostanu přes. — Śrī caitanya-caritāmṛta Madhya 20.31
gaṅgā pāra kari' dila
dostal jej přes řeku Gangu — Śrī caitanya-caritāmṛta Madhya 20.44
para-drohe
v působení problémů druhým — Śrī caitanya-caritāmṛta Madhya 2.22
gaṅgā-pāra kaila
převezl jej přes Gangu — Śrī caitanya-caritāmṛta Madhya 20.15
para-ghare
do domů druhých — Śrī caitanya-caritāmṛta Ādi 14.42
guṇa-māyā-pāra
transcendentální vůči kvalitám přírody. — Śrī caitanya-caritāmṛta Madhya 20.314
pāra hañā
poté, co překročil — Śrī caitanya-caritāmṛta Madhya 8.12
po překročení — Śrī caitanya-caritāmṛta Madhya 20.34
poté, co prošel — Śrī caitanya-caritāmṛta Antya 6.185
yamunā pāra hañā
poté, co překročil řeku Jamunu — Śrī caitanya-caritāmṛta Madhya 18.66
pāra kaila
vzali jej přes. — Śrī caitanya-caritāmṛta Madhya 20.33
pāra kailā
dostal se na druhou stranu řeky. — Śrī caitanya-caritāmṛta Antya 1.19
pāra kara
převeď — Śrī caitanya-caritāmṛta Madhya 20.17
kara pāra
prosím převeď mě přes. — Śrī caitanya-caritāmṛta Madhya 20.27
kare pāra
vysvobodí. — Śrī caitanya-caritāmṛta Madhya 22.33
pāra kari'
když přepluli řeku — Śrī caitanya-caritāmṛta Madhya 18.157
pāra kari
překročením. — Śrī caitanya-caritāmṛta Madhya 20.28
pāra kariba
překročím — Śrī caitanya-caritāmṛta Madhya 20.20
para-svabhāva-karmāṇi
vlastnosti nebo činnosti druhých — Śrī caitanya-caritāmṛta Antya 8.78
pāra karāila
zařídil, aby projeli — Śrī caitanya-caritāmṛta Madhya 16.199
prema-parā-kāṣṭhā
úroveň silné lásky k Bohu — Śrī caitanya-caritāmṛta Madhya 4.178
lekhā-pāra
omezení popisem. — Śrī caitanya-caritāmṛta Madhya 21.21
para-loka
do transcendentálního světa — Śrī caitanya-caritāmṛta Ādi 15.23
onen svět — Śrī caitanya-caritāmṛta Ādi 16.21