Skip to main content

Synonyma

padma-akṣaḥ
mající lotosové oči — Śrīmad-bhāgavatam 3.24.17
padma-palāśa-akṣaḥ
Pán, Jehož oči jsou jako okvětní lístky lotosu — Śrīmad-bhāgavatam 4.20.20
padma-palāśa-akṣāḥ
s očima podobnýma okvětním lístkům lotosového květu — Śrīmad-bhāgavatam 6.1.34-36
pādma-anuvṛttyā
na žádost toho, který se narodil z lotosu — Śrīmad-bhāgavatam 3.1.26
kṛṣṇa-aṅghri-padma
lotosových nohou Pána Kṛṣṇy — Śrīmad-bhāgavatam 6.3.33
padma- bhavaḥ
Pán Brahmā, jenž se narodil z lotosového květu — Śrīmad-bhāgavatam 8.21.2-3
śaṅkha-cakra-gadā-padma
lastury, disku, kyje a lotosu — Śrīmad-bhāgavatam 10.3.30
padma-garbha
vnitřek lotosu — Śrīmad-bhāgavatam 3.28.13
hṛt-padma-karṇikā
okvětní lůžko lotosu srdce — Śrīmad-bhāgavatam 4.8.50
padma-ja
Pán Brahmā (narozený z lotosu) — Śrīmad-bhāgavatam 7.10.50
padma-ja-ādibhiḥ
Pánem Brahmou a dalšími — Śrīmad-bhāgavatam 7.15.77
padma-jaḥ
Pán Brahmā, který se narodil z lotosového květu — Śrīmad-bhāgavatam 8.16.24
padma-karaḥ
lotosová ruka — Śrīmad-bhāgavatam 7.9.26
padma-karā
bohyně štěstí, která drží v ruce lotosový květ — Śrīmad-bhāgavatam 4.20.27
padma-karām
s lotosem v ruce — Śrīmad-bhāgavatam 8.8.14
padma-kośa
lotosová poupata — Śrīmad-bhāgavatam 3.23.33
poupě lotosového květu — Śrīmad-bhāgavatam 4.24.45-46
padma-kośam
květ lotosu — Śrīmad-bhāgavatam 3.10.8
padma-kośaḥ
poupě lotosového květu — Śrīmad-bhāgavatam 3.8.14
lotosový květ — Śrīmad-bhāgavatam 4.25.28
znak v podobě lotosového květu — Śrīmad-bhāgavatam 9.20.24-26
padma-kośe
na lotosu — Śrīmad-bhāgavatam 4.9.2
padma-koṣaḥ
lotos — Śrīmad-bhāgavatam 9.1.9
padma-palāśa-locanāt
od Nejvyššího Pána s lotosovýma očima — Śrīmad-bhāgavatam 4.8.23
padma-maye
vytvořené z lotosu — Śrīmad-bhāgavatam 4.18.17
padma-mudrā
označené znaky lotosu — Śrīmad-bhāgavatam 3.24.17
mukha-padma
lotosová tvář — Śrīmad-bhāgavatam 3.5.41
padma-mālinam
ozdobeného girlandou z lotosových květů — Śrīmad-bhāgavatam 9.16.2
nābhi-padma
lotosový květ v pupku — Śrīmad-bhāgavatam 3.9.2
padma-padbhyām
na svých lotosových nohách — Śrīmad-bhāgavatam 9.10.4
padma-ākara
rodiště lotosů neboli pěkné vodní nádrže — Śrīmad-bhāgavatam 1.11.12
padma-āsavam
nektar lotosového květu — Śrīmad-bhāgavatam 1.18.12
padma
lotosový květ — Śrīmad-bhāgavatam 2.8.9, Śrīmad-bhāgavatam 3.19.7, Śrīmad-bhāgavatam 3.21.45-47, Śrīmad-bhāgavatam 4.24.22, Śrīmad-bhāgavatam 4.24.47-48, Śrīmad-bhāgavatam 4.24.52, Śrī caitanya-caritāmṛta Ādi 5.27-28, Śrī caitanya-caritāmṛta Ādi 17.13, Śrī caitanya-caritāmṛta Madhya 20.224
lotos — Śrīmad-bhāgavatam 3.9.21, Śrīmad-bhāgavatam 3.15.44, Śrīmad-bhāgavatam 6.18.41, Śrī caitanya-caritāmṛta Ādi 5.102, Śrī caitanya-caritāmṛta Madhya 20.224, Śrī caitanya-caritāmṛta Madhya 20.225, Śrī caitanya-caritāmṛta Madhya 20.227, Śrī caitanya-caritāmṛta Madhya 20.227, Śrī caitanya-caritāmṛta Madhya 20.228, Śrī caitanya-caritāmṛta Madhya 20.228, Śrī caitanya-caritāmṛta Madhya 20.229, Śrī caitanya-caritāmṛta Madhya 20.229, Śrī caitanya-caritāmṛta Madhya 20.230, Śrī caitanya-caritāmṛta Madhya 20.230, Śrī caitanya-caritāmṛta Madhya 20.231, Śrī caitanya-caritāmṛta Madhya 20.231, Śrī caitanya-caritāmṛta Madhya 20.232, Śrī caitanya-caritāmṛta Madhya 20.232, Śrī caitanya-caritāmṛta Madhya 20.233, Śrī caitanya-caritāmṛta Madhya 20.233, Śrī caitanya-caritāmṛta Madhya 20.234, Śrī caitanya-caritāmṛta Madhya 20.234, Śrī caitanya-caritāmṛta Madhya 20.235, Śrī caitanya-caritāmṛta Madhya 20.235, Śrī caitanya-caritāmṛta Madhya 20.236, Śrī caitanya-caritāmṛta Madhya 20.236, Śrī caitanya-caritāmṛta Madhya 20.238, Śrī caitanya-caritāmṛta Madhya 20.238, Śrī caitanya-caritāmṛta Madhya 20.287
lotosové — Śrīmad-bhāgavatam 3.16.7, Śrīmad-bhāgavatam 3.16.11
lotosy — Śrīmad-bhāgavatam 3.21.9, Śrīmad-bhāgavatam 4.9.64
lotosu — Śrīmad-bhāgavatam 4.9.14, Śrīmad-bhāgavatam 9.14.25
lotosů — Śrīmad-bhāgavatam 8.2.14-19
padma-rāga
rubíny — Śrīmad-bhāgavatam 3.23.19
pāda-padma
lotosové nohy — Śrīmad-bhāgavatam 4.9.10, Śrī caitanya-caritāmṛta Ādi 3.108, Śrī caitanya-caritāmṛta Ādi 4.273, Śrī caitanya-caritāmṛta Ādi 8.81, Śrī caitanya-caritāmṛta Madhya 12.21, Śrī caitanya-caritāmṛta Antya 19.6