Synonyma
- kṛṣṇa-rāsa-pañca-adhyāya
- pět kapitol, jež jsou zahrnuté v desátém zpěvu Śrīmad-Bhāgavatamu, kde jsou popsány Pánovy zábavy tance rāsa — Śrī caitanya-caritāmṛta Madhya 11.56
- pañca-agnīn
- pĕt ohňů (slunce nad hlavou a ohnĕ hořící na čtyřech stranách) — Śrīmad-bhāgavatam 11.18.4
- pañca-amṛte
- tekutinou připravenou z pěti druhů lahodných potravin — Śrī caitanya-caritāmṛta Madhya 4.61
- pañca-apsarasam
- jezera pĕti Apsar — Śrīmad-bhāgavatam 10.79.18
- pañca-apsarā-tīrthe
- do Paňčápsará-tírthy — Śrī caitanya-caritāmṛta Madhya 9.279
- pañca-aśvam
- pět koní — Śrīmad-bhāgavatam 4.26.1-3
- ei pañca aṅga
- těchto pět odnoží — Śrī caitanya-caritāmṛta Madhya 22.129
- bhakta pañca jana
- pět oddaných. — Śrī caitanya-caritāmṛta Madhya 25.178
- pañca-vidha-bhakte
- pěti druhů oddaných — Śrī caitanya-caritāmṛta Madhya 19.187
- pañca-bhāginaḥ
- božstva vládnoucí pĕti předepsaným domácím obĕtem. — Śrīmad-bhāgavatam 11.23.9
- pañca-bhūta
- pět hrubohmotných prvků — Śrīmad-bhāgavatam 3.31.14
- pět hmotných prvků — Śrī caitanya-caritāmṛta Madhya 25.125
- pañca-sahasra calliśa
- 5 040 avatārů. — Śrī caitanya-caritāmṛta Madhya 20.321
- catuḥ-pañca
- čtyři nebo pĕt — Śrīmad-bhāgavatam 10.37.29
- daśa-pañca-catuḥ-śatam
- patnáct tisíc čtyři sta — Śrīmad-bhāgavatam 12.13.4-9
- daśa pañca
- patnáct — Śrīmad-bhāgavatam 3.11.7, Śrīmad-bhāgavatam 3.11.8
- pañca-daśa
- patnáct — Śrīmad-bhāgavatam 3.11.10, Śrī caitanya-caritāmṛta Antya 6.151
- pañca-daśa-uttaram
- plus padesát. — Śrīmad-bhāgavatam 12.2.26
- pañca-daśa-krośa
- přibližně padesát kilometrů — Śrī caitanya-caritāmṛta Antya 6.174
- dina pañca-daśa
- patnáct dní — Śrī caitanya-caritāmṛta Madhya 15.190
- pañca-daśa dina
- patnáct dní — Śrī caitanya-caritāmṛta Madhya 13.23
- pañca-daśabhiḥ
- patnácti — Śrīmad-bhāgavatam 8.11.23
- pañca-rūpa dhari'
- jenž přijímá pět těl — Śrī caitanya-caritāmṛta Ādi 5.8
- pañca-ṣaṭ-dhā
- pět nebo šest let — Śrīmad-bhāgavatam 7.1.37
- pañca-dhātubhiḥ
- (stvořených) z pĕti hrubohmotných složek (zemĕ, vody, ohnĕ, vzduchu a éteru) — Śrīmad-bhāgavatam 11.3.4
- pañca-dike
- do pěti směrů — Śrī caitanya-caritāmṛta Antya 15.9
- pañca-dina
- pět dní po sobě — Śrī caitanya-caritāmṛta Madhya 1.151
- dina pañca
- pět dní — Śrī caitanya-caritāmṛta Madhya 25.177
- pañca dine
- pět dní. — Śrī caitanya-caritāmṛta Antya 6.213
- ei pañca-doṣe
- výše zmíněnými pěti nedostatky — Śrī caitanya-caritāmṛta Ādi 16.68
- pañca-dīrghaḥ
- pět velkých — Śrī caitanya-caritāmṛta Ādi 14.15
- ei pañca
- těchto pět druhů transcendentálních nálad — Śrī caitanya-caritāmṛta Madhya 23.46
- pañca-gavya
- pěti druhy kravích produktů — Śrī caitanya-caritāmṛta Madhya 4.61
- pañca-indriya-gaṇa
- pět poznávacích smyslů — Śrī caitanya-caritāmṛta Antya 15.16
- pañca-grāsa
- pět soust. — Śrī caitanya-caritāmṛta Madhya 3.76
- pañca guṇa
- pět druhů transcendentálních vlastností. — Śrī caitanya-caritāmṛta Madhya 19.232
- pañca-guṇa
- pět vlastností — Śrī caitanya-caritāmṛta Antya 15.8, Śrī caitanya-caritāmṛta Antya 15.9
- pañca-guṇe
- pět vlastností — Śrī caitanya-caritāmṛta Antya 15.8
- pañca-guṇāḥ
- pět vlastností — Śrī caitanya-caritāmṛta Madhya 23.78
- pañca-hāyanaḥ
- pouze pětiletý. — Śrīmad-bhāgavatam 7.5.36