Skip to main content

Synonyma

pūrva-apara
dřívější a pozdější — Śrī caitanya-caritāmṛta Madhya 18.197
pūrva-deśa
do východních zemí (Bengálska). — Śrī caitanya-caritāmṛta Madhya 4.108
pūrva-dike
na východě — Śrī caitanya-caritāmṛta Madhya 20.135
pūrva-dina-prāya
téměř stejně jako předchozího dne — Śrī caitanya-caritāmṛta Madhya 4.94
pūrva-diśāte
na východě — Śrī caitanya-caritāmṛta Antya 6.167
pūrva-diśāya
východním směrem — Śrī caitanya-caritāmṛta Antya 18.42
pūrva-durmati
dřívější špatnou povahu. — Śrī caitanya-caritāmṛta Madhya 6.240
pūrva dāsa
dřívější služebník — Śrī caitanya-caritāmṛta Madhya 17.92
pūrva-granthe
v dřívější kapitole — Śrī caitanya-caritāmṛta Antya 1.10
pūrva haite
z minulosti — Śrī caitanya-caritāmṛta Ādi 4.177
již velmi dlouho — Śrī caitanya-caritāmṛta Antya 13.24
již dlouho — Śrī caitanya-caritāmṛta Antya 13.27
pūrva-janme
v minulém životě — Śrī caitanya-caritāmṛta Ādi 17.104, Śrī caitanya-caritāmṛta Ādi 17.108
pūrva-kathā
předešlé vyprávění — Śrī caitanya-caritāmṛta Madhya 5.7
pūrva-likhita
dříve zmíněný — Śrī caitanya-caritāmṛta Antya 1.12
pūrva-mukha
východní směr — Śrī caitanya-caritāmṛta Antya 6.184
pūrva-mukhe
k východu — Śrī caitanya-caritāmṛta Antya 6.171
pūrva-pakṣa
námitky — Śrī caitanya-caritāmṛta Ādi 2.62
odporující strana — Śrī caitanya-caritāmṛta Ādi 2.71
námitku — Śrī caitanya-caritāmṛta Ādi 2.108
protiargumenty — Śrī caitanya-caritāmṛta Madhya 6.176
pūrva-parayoḥ
první a druhé — Śrī caitanya-caritāmṛta Antya 8.80
pūrva-prārthita
jak dříve žádal — Śrī caitanya-caritāmṛta Antya 7.171
pūrva-prāya
jako předtím — Śrī caitanya-caritāmṛta Antya 14.71
pūrva
dříve — Śrīmad-bhāgavatam 2.8.11, Śrīmad-bhāgavatam 4.18.4, Śrī caitanya-caritāmṛta Madhya 4.86
dřívější — Śrīmad-bhāgavatam 5.14.12, Śrīmad-bhāgavatam 7.10.54-55, Śrī caitanya-caritāmṛta Madhya 12.180
původní — Śrī caitanya-caritāmṛta Ādi 7.20-21
původně — Śrī caitanya-caritāmṛta Ādi 10.149
východ — Śrī caitanya-caritāmṛta Madhya 25.171
předešlou — Śrī caitanya-caritāmṛta Antya 19.95
pūrva-vat
jako předtím — Śrīmad-bhāgavatam 3.9.22, Śrīmad-bhāgavatam 5.10.6, Śrīmad-bhāgavatam 6.5.34, Śrīmad-bhāgavatam 10.3.52, Śrīmad-bhāgavatam 10.4.1, Śrī caitanya-caritāmṛta Madhya 8.10, Śrī caitanya-caritāmṛta Madhya 9.7-8, Śrī caitanya-caritāmṛta Madhya 14.245, Śrī caitanya-caritāmṛta Madhya 25.223, Śrī caitanya-caritāmṛta Antya 7.3, Śrī caitanya-caritāmṛta Antya 8.83, Śrī caitanya-caritāmṛta Antya 15.58, Śrī caitanya-caritāmṛta Antya 15.59
jako dříve — Śrīmad-bhāgavatam 6.19.22, Śrīmad-bhāgavatam 8.22.14, Śrī caitanya-caritāmṛta Madhya 8.8, Śrī caitanya-caritāmṛta Madhya 20.348, Śrī caitanya-caritāmṛta Antya 6.242, Śrī caitanya-caritāmṛta Antya 7.72, Śrī caitanya-caritāmṛta Antya 10.104, Śrī caitanya-caritāmṛta Antya 10.104, Śrī caitanya-caritāmṛta Antya 12.43, Śrī caitanya-caritāmṛta Antya 12.61, Śrī caitanya-caritāmṛta Antya 12.61, Śrī caitanya-caritāmṛta Antya 16.4, Śrī caitanya-caritāmṛta Antya 18.8
stejně jako v minulém roce — Śrī caitanya-caritāmṛta Madhya 16.48
jako v minulém roce — Śrī caitanya-caritāmṛta Madhya 16.49
jako minulý rok — Śrī caitanya-caritāmṛta Madhya 16.54, Śrī caitanya-caritāmṛta Madhya 16.69
jak je zmíněno výše — Śrī caitanya-caritāmṛta Madhya 24.162
jako v minulosti — Śrī caitanya-caritāmṛta Antya 10.105, Śrī caitanya-caritāmṛta Antya 13.119
stejně jako dříve — Śrī caitanya-caritāmṛta Antya 12.42
pūrva-śaile
na východním obzoru — Śrī caitanya-caritāmṛta Ādi 1.85-86
pūrva-saṅgī
dřívější společníci — Śrī caitanya-caritāmṛta Ādi 10.127