Skip to main content

Synonyma

pīta-ambara-dharaḥ
oblečený ve žlutých šatech — Śrī caitanya-caritāmṛta Ādi 5.214, Śrī caitanya-caritāmṛta Madhya 8.140
ve žlutých šatech — Śrī caitanya-caritāmṛta Madhya 8.81
pīta-ambara
oblečeného ve žlutých šatech — Śrī caitanya-caritāmṛta Madhya 9.73
oblečený ve žlutých šatech — Śrī caitanya-caritāmṛta Madhya 12.59
zlatý pokryv — Śrī caitanya-caritāmṛta Madhya 18.118
žluté šaty — Śrī caitanya-caritāmṛta Madhya 21.109, Śrī caitanya-caritāmṛta Antya 19.39
ve žlutých šatech — Śrī caitanya-caritāmṛta Antya 14.18
žlutý oděv — Śrī caitanya-caritāmṛta Antya 15.66
pīta-ambara-dhara
Ty, který nosíš žluté šaty — Śrī caitanya-caritāmṛta Antya 17.60
pīta-ambaram
Jeho šaty byly žluté — Śrīmad-bhāgavatam 10.3.9-10
pīta-ambaraḥ
jehož žluté oblečení — Śrī caitanya-caritāmṛta Antya 1.165
pīta-amṛtaiḥ api
přestože pili nektar každý den — Śrīmad-bhāgavatam 10.12.13
pīta-aṁśuke
zahalený žlutými šaty — Śrīmad-bhāgavatam 3.15.40
pīta-varṇa dhari'
přijímající žlutou barvu — Śrī caitanya-caritāmṛta Madhya 20.340
pīta-dukūla-saṁvṛtā
oděná v šafránovém rouchu — Śrīmad-bhāgavatam 4.4.24
pīta-varṇa ha-ila
nabylo žluté barvy. — Śrī caitanya-caritāmṛta Antya 3.232
pīta-kauśeya-vāsasam
je oblečen do žlutých hedvábných šatů. — Śrīmad-bhāgavatam 4.8.48
pīta-kauśeya
žluté hedvábí — Śrīmad-bhāgavatam 8.8.15
pīta-kauśeya-vāsasaḥ
a oblečeni do žlutých hedvábných šatů. — Śrīmad-bhāgavatam 10.13.46
lasat-pīta-paṭe
ozdobenému žlutým oděvem — Śrīmad-bhāgavatam 1.9.30
pīta-prāyasya
malého Kṛṣṇy, jenž pil mateřské mléko a byl téměř nasycen — Śrīmad-bhāgavatam 10.7.35-36
pīta-prāye
když byl téměř dopitý — Śrīmad-bhāgavatam 8.9.27
pīta
žluté — Śrīmad-bhāgavatam 2.9.16, Śrīmad-bhāgavatam 3.4.7, Śrīmad-bhāgavatam 3.28.24, Śrīmad-bhāgavatam 6.1.34-36
žlutá — Śrīmad-bhāgavatam 3.28.14, Śrī caitanya-caritāmṛta Ādi 3.57
žlutým — Śrī caitanya-caritāmṛta Madhya 3.44, Śrī caitanya-caritāmṛta Madhya 15.208
žlutý — Śrī caitanya-caritāmṛta Madhya 9.156
žlutou — Śrī caitanya-caritāmṛta Madhya 20.330
pīta-vāsāḥ
ve žlutých šatech — Śrīmad-bhāgavatam 4.30.5
se žlutými šaty — Śrīmad-bhāgavatam 6.4.35-39
mající na sobě žluté šaty — Śrīmad-bhāgavatam 8.4.6
oblečený ve žlutých šatech — Śrīmad-bhāgavatam 8.8.33, Śrīmad-bhāgavatam 8.17.4
má žluté šaty — Śrī caitanya-caritāmṛta Ādi 3.39
mající žluté oblečení — Śrī caitanya-caritāmṛta Madhya 20.337
pīta-vāsase
jehož šaty jsou žluté. — Śrīmad-bhāgavatam 8.16.35
pīta-varṇa
žlutou barvu — Śrī caitanya-caritāmṛta Ādi 3.37
se žlutou barvou — Śrī caitanya-caritāmṛta Ādi 3.40
žlutá barva — Śrī caitanya-caritāmṛta Madhya 20.364
pīta-vāsa
žluté šaty — Śrī caitanya-caritāmṛta Ādi 6.32
pīta-vastra
žluté oblečení — Śrī caitanya-caritāmṛta Ādi 17.15
rakta-pīta-varṇa
manga byla červená a žlutá — Śrī caitanya-caritāmṛta Ādi 17.83