Skip to main content

Synonyma

pāpa-apaham
ničitel hříšných reakcí — Śrīmad-bhāgavatam 5.23.9
e pāpa apāra
tento hřích je bez konce. — Śrī caitanya-caritāmṛta Madhya 24.250
ei baḍa pāpa
to je velký hřích — Śrī caitanya-caritāmṛta Madhya 25.35
pāpa-bhaya
obava z hříšných činností. — Śrī caitanya-caritāmṛta Ādi 17.157
pāpa-bhoge
zakoušení utrpení za hříšné činnosti — Śrī caitanya-caritāmṛta Madhya 15.167
pāpa-cakṣuṣām
těch, jejichž oči jsou hříšné. — Śrīmad-bhāgavatam 6.8.26
pāpa-cayaḥ
množství hříchu — Śrīmad-bhāgavatam 6.13.19-20
pāpa-doṣa yābe
všechny následky hříchů odejdou — Śrī caitanya-caritāmṛta Madhya 25.199
pāpa-dṛṣṭeḥ
toho, jehož pohled je poznamenán hříchem — Śrīmad-bhāgavatam 5.26.35
pāpa gela
následky za tvé hříchy zmizely — Śrī caitanya-caritāmṛta Madhya 18.205
sei pāpa ha-ite
od těchto hříšných činností — Śrī caitanya-caritāmṛta Madhya 16.189
pāpa haite
před tímto hříchem. — Śrī caitanya-caritāmṛta Madhya 20.30
pāpa-haram
vhodné ke zničení všech hříšných reakcí — Śrīmad-bhāgavatam 6.4.21
sarva-pāpa-haram
ničí reakce za hříšné činnosti — Śrīmad-bhāgavatam 9.23.18-19
pāpa-haraḥ
zmírnění všech hříšných činností — Śrīmad-bhāgavatam 4.1.46-47
pāpa-hatān
hříšným — Śrī caitanya-caritāmṛta Ādi 3.83
pāpa-jīvāḥ
hříšné živé bytosti — Śrīmad-bhāgavatam 2.7.46, Śrīmad-bhāgavatam 7.7.54
hříšná stvoření — Śrī caitanya-caritāmṛta Madhya 24.190
pāpa kaili
dopustila ses velmi hříšného činu — Śrī caitanya-caritāmṛta Antya 19.48
pāpa-kṛt-tamaḥ
největší hříšník — Bg. 4.36
pāpa-kṛtam
který páchá hřích — Śrīmad-bhāgavatam 5.26.26
pāpa-kṣaya
zničení hříchů — Śrī caitanya-caritāmṛta Ādi 3.64
zničení hříšných činností — Śrī caitanya-caritāmṛta Ādi 17.217
zmizení všech následků hříšných činností — Śrī caitanya-caritāmṛta Antya 3.177
pāpa- kṣaya
zničení hříšných reakcí — Śrī caitanya-caritāmṛta Ādi 17.263
pāpa lañā
přijímající následky hříchů — Śrī caitanya-caritāmṛta Madhya 15.163
pāpa-matiḥ
velice hříšný, se znečištěnou myslí — Śrīmad-bhāgavatam 10.8.8-9
pāpa yāya mora
hříšné reakce mého života mohou být smyty — Śrī caitanya-caritāmṛta Madhya 24.254
pāpa-niścayāḥ
odhodlaní spáchat velice hříšný čin nebo zosobněné hříchy. — Śrīmad-bhāgavatam 9.16.11
pāpa-niṣkṛtau
zbavit se reakcí za hříšné činnosti — Śrīmad-bhāgavatam 6.1.8
pāpa-nāśa
zánik následků hříšného života — Śrī caitanya-caritāmṛta Antya 3.180
pāpa-saṁsāra-nāśana
zničení materialistického života, způsobeného hříchy — Śrī caitanya-caritāmṛta Antya 20.13
pāpa-nāśanaḥ
zničení následků hříšných činností — Śrīmad-bhāgavatam 7.15.74
pāpa-nāśane
na místě známém jako Pápanášana — Śrī caitanya-caritāmṛta Madhya 9.79
pāpa-phala
výsledky hříšných činností. — Śrī caitanya-caritāmṛta Madhya 15.168
následek hříchů — Śrī caitanya-caritāmṛta Antya 19.52
pāpa-prāyaścitte
odčinění hříchu. — Śrī caitanya-caritāmṛta Madhya 15.261
pāpa-puruṣam
velký hříšník — Śrīmad-bhāgavatam 5.26.36
pāpa-yonayaḥ
narozeni v níže postavené rodině — Bg. 9.32
pāpa
ó velký hříšníku (Nārado Muni) — Śrīmad-bhāgavatam 6.5.37