Skip to main content

Synonyma

gaura-pāda-padma
lotosové nohy Pána Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Antya 5.106
govinda-pāda
lotosovým nohám Govindy — Śrī caitanya-caritāmṛta Madhya 23.95-98
govinda-pāda-padma-āsavam
nektarový nápoj plynoucí z lotosových nohou Govindy — Śrī caitanya-caritāmṛta Madhya 24.215
tat-pāda-grahau
uchopili je za nohy — Śrīmad-bhāgavatam 3.15.35
guru-pāda-āśraya
útočiště u nohou pravého duchovního mistra — Śrī caitanya-caritāmṛta Madhya 22.115
pāda-pūta-jalām hareḥ
jejíž voda je transcendentálně čistá, neboť vytéká z prstů na nohách Nejvyšší Osobnosti Božství Viṣṇua. — Śrīmad-bhāgavatam 9.9.9
hasta-pāda
ruka a noha — Śrī caitanya-caritāmṛta Antya 14.65-66
ruce a nohy — Śrī caitanya-caritāmṛta Antya 17.21
pāda-jala
vodu po umytí nohou — Śrī caitanya-caritāmṛta Antya 16.43
pāda-sparśa kaila
dotkl se svýma nohama — Śrī caitanya-caritāmṛta Madhya 16.224
kare pāda-samvāhana
masíroval mu nohy — Śrī caitanya-caritāmṛta Antya 13.95
pāda prakṣālana kari'
po umytí Jeho nohou — Śrī caitanya-caritāmṛta Antya 12.124
kṛṣṇa-pāda
lotosové nohy Pána Śrī Kṛṣṇy — Śrīmad-bhāgavatam 1.12.4
nohy Kṛṣṇy — Śrīmad-bhāgavatam 1.15.28
kṛṣṇa-pāda-pīṭha-āge
před lotosové nohy Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 21.70
u lotosových nohou Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 21.93-94
tri-pāda-vibhūti kṛṣṇera
tři čtvrtiny energie Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 21.57
pāda-madhye
mezi nohama — Śrī caitanya-caritāmṛta Madhya 15.24
mahat-pāda-rajaḥ
prachem z lotosových nohou mahātmyŚrī caitanya-caritāmṛta Madhya 22.52
mat-pāda-sevā
služba Mým lotosovým nohám — Śrīmad-bhāgavatam 3.25.34
pāda-sevāya mati
její touha sloužit lotosovým nohám — Śrī caitanya-caritāmṛta Antya 20.60
vaikuṇṭha-pāda-mūla-upasarpaṇam
přiblížení se k útočišti u lotosových nohou Pána Viṣṇua — Śrīmad-bhāgavatam 6.17.14
tat-pāda-mūlam
u jeho nohou — Śrīmad-bhāgavatam 1.17.29
u lotosových nohou Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.9.20
pāda-mūlam
chodidla nohou. — Śrīmad-bhāgavatam 1.18.16
chodidla — Śrīmad-bhāgavatam 2.1.26
útočiště u lotosových nohou — Śrīmad-bhāgavatam 2.8.6
nohy — Śrīmad-bhāgavatam 3.25.43, Śrīmad-bhāgavatam 4.29.50
lotosové nohy — Śrīmad-bhāgavatam 4.9.8, Śrīmad-bhāgavatam 4.9.31, Śrīmad-bhāgavatam 4.24.55
k lotosovým nohám — Śrīmad-bhāgavatam 5.10.15
Jeho transcendentálním lotosovým nohám — Śrīmad-bhāgavatam 6.4.33
lotosovým nohám — Śrīmad-bhāgavatam 8.6.14
u jeho nohou — Śrīmad-bhāgavatam 9.4.36
yat-pāda-mūlam
Jehož (Pána Saṅkarṣaṇa) lotosové nohy — Śrīmad-bhāgavatam 6.15.28
sva-pāda-mūlam
lotosové nohy Kṛṣṇy, útočiště oddaných — Śrī caitanya-caritāmṛta Madhya 22.144
pāda-mūle
u nohou — Śrīmad-bhāgavatam 6.14.50-51
u lotosových nohou — Śrīmad-bhāgavatam 7.1.38
sva-pāda-mūle
u svých lotosových nohou — Śrīmad-bhāgavatam 7.9.5
tat-pāda-mūle
u lotosových nohou Pána — Śrīmad-bhāgavatam 9.4.61
pāda-mūlāt
z lotosových nohou — Śrī caitanya-caritāmṛta Ādi 4.125