Skip to main content

Synonyma

ahovala-nṛsiṁha-ādi
Nṛsiṁhadeva, jménem Ahovala nebo v Ahóvale — Śrī caitanya-caritāmṛta Madhya 1.106
nṛsiṁha-caitanya
Nṛsiṁha-caitanya — Śrī caitanya-caritāmṛta Ādi 11.53
nṛsiṁha-caturdaśī
den zjevení Pána Nṛsiṁhy. — Śrī caitanya-caritāmṛta Madhya 24.341
nṛsiṁha dekhiyā
když v chrámu uviděl Pána Nṛsiṁhu — Śrī caitanya-caritāmṛta Madhya 8.4
po zhlédnutí Božstva Pána Nṛsiṁhy — Śrī caitanya-caritāmṛta Madhya 9.17
nṛsiṁha-deve
Pánu Nṛsiṁhadevovi — Śrī caitanya-caritāmṛta Madhya 12.152
jagannātha-nṛsiṁha-saha
s Pánem Jagannāthem a Nṛsiṁhadevou — Śrī caitanya-caritāmṛta Antya 2.67
jagannātha-nṛsiṁha
Pán Jagannātha a Pán Nṛsiṁhadeva — Śrī caitanya-caritāmṛta Antya 2.71
jaya nṛsiṁha
sláva Pánu Nṛsiṁhovi — Śrī caitanya-caritāmṛta Madhya 8.5
jiyaḍa-nṛsiṁha
jménem Džijada-nrsimha — Śrī caitanya-caritāmṛta Madhya 8.3
nṛsiṁha lāgi'
pro Pána Nṛsiṁhadevu — Śrī caitanya-caritāmṛta Antya 2.73
nṛsiṁha-mandira
chrám Nṛsiṁhadevy — Śrī caitanya-caritāmṛta Madhya 12.136
nṛsiṁha-mūrti
Božstvo Pána Nṛsiṁhy — Śrī caitanya-caritāmṛta Antya 16.50
nṛsiṁha-nāme
díky svatému jménu Pána Nṛsiṁhy — Śrī caitanya-caritāmṛta Antya 18.58
nṛsiṁha-rūpam
přijal inkarnaci Nṛsiṁhy — Śrīmad-bhāgavatam 2.7.14
nṛsiṁha-pādam
lotosové nohy Pána Nṛsiṁhadeva — Śrīmad-bhāgavatam 5.18.14
nṛsiṁha-rūpaḥ
podoba Nṛsiṁhy (napůl lev a napůl člověk) — Śrīmad-bhāgavatam 7.8.19-22
nṛsiṁha
Pána Nṛsiṁhy — Śrīmad-bhāgavatam 7.8.24
ó Pane Nṛsiṁhadeve. — Śrīmad-bhāgavatam 7.8.45
ó Pane Nṛsiṁhadeve — Śrīmad-bhāgavatam 7.9.14
ó můj Pane Nṛsiṁhadeve — Śrīmad-bhāgavatam 7.9.18, Śrīmad-bhāgavatam 7.9.19
inkarnace Nṛsiṁhy — Śrīmad-bhāgavatam 10.2.40
k Nṛsiṁhovi — Śrī caitanya-caritāmṛta Madhya 1.103
Nṛsiṁhānanda Brahmacārī — Śrī caitanya-caritāmṛta Madhya 1.160
Nṛsiṁhadevovi — Śrī caitanya-caritāmṛta Madhya 8.5
Nṛsiṁha — Śrī caitanya-caritāmṛta Madhya 20.204, Śrī caitanya-caritāmṛta Madhya 20.206, Śrī caitanya-caritāmṛta Madhya 20.209
Pán Nṛsiṁha — Śrī caitanya-caritāmṛta Madhya 20.220
inkarnace napůl člověka a napůl lva — Śrī caitanya-caritāmṛta Madhya 20.298
v podobě Pána Nṛsiṁhadevy — Śrī caitanya-caritāmṛta Madhya 20.299
Pána Nṛsiṁhadevu — Śrī caitanya-caritāmṛta Antya 2.61, Śrī caitanya-caritāmṛta Antya 2.66
śrī-nṛsiṁha-tīrtha
Śrī Nṛsiṁha Tīrtha — Śrī caitanya-caritāmṛta Ādi 9.13-15
śrī-nṛsiṁha-upāsaka
uctívatel Pána Nṛsimhadevy — Śrī caitanya-caritāmṛta Ādi 10.35
nṛsiṁha-āveśe
v extatické náladě Pána Nṛsiṁhy — Śrī caitanya-caritāmṛta Ādi 17.92
nṛsiṁha-āveśa
extázi Pána Nṛsiṁhadevy — Śrī caitanya-caritāmṛta Ādi 17.93
śrī-nṛsiṁha
Pán Nṛsiṁha s Lakṣmī — Śrī caitanya-caritāmṛta Madhya 8.5
Pán Nṛsiṁha — Śrī caitanya-caritāmṛta Madhya 20.234
nṛsiṁha-sevaka
kněz Pána Nṛsiṁhadevy v chrámu — Śrī caitanya-caritāmṛta Madhya 8.7
nṛsiṁha-smaraṇe
díky vzpomínání na Nṛsiṁhu. — Śrī caitanya-caritāmṛta Antya 18.57