Skip to main content

Synonyma

nānā-bhāva-alaṅkṛta-aṅgaḥ
projevující na svém transcendentálním těle mnoho příznaků extáze — Śrī caitanya-caritāmṛta Madhya 11.1
nānā-artha
různé významy — Śrī caitanya-caritāmṛta Madhya 24.59
nānā artha kaya
jsou různé významy. — Śrī caitanya-caritāmṛta Madhya 24.318
nānā asat-pathe
za různé hříšné činnosti — Śrī caitanya-caritāmṛta Antya 9.88
nānā-bhakta-bhāve
různé nálady oddaného — Śrī caitanya-caritāmṛta Ādi 6.110
nānā-bhāvera bhakta-jana
oddaní vychutnávající si vztahy s Kṛṣṇou v různých extázích — Śrī caitanya-caritāmṛta Madhya 25.274
nānā-bhaktera
různých druhů oddaných — Śrī caitanya-caritāmṛta Madhya 8.141
nānā bhakṣya
různá jídla — Śrī caitanya-caritāmṛta Antya 18.106
nānā-bhaṅgīte
různými způsoby — Śrī caitanya-caritāmṛta Antya 5.82
nānā-rasa-kupya-bhājanam
nádobí z různých kovů — Śrīmad-bhāgavatam 10.7.7
nānā bhāti
mnoha různých druhů — Śrī caitanya-caritāmṛta Antya 18.104
nānā-bhāva
různých extází — Śrī caitanya-caritāmṛta Madhya 14.186
různé pózy — Śrī caitanya-caritāmṛta Antya 3.238
všemožné emoce — Śrī caitanya-caritāmṛta Antya 20.5
nānā bhāva
všemožné ženské pózy — Śrī caitanya-caritāmṛta Antya 3.245
nānā-bhāva-udgāra
veškeré příznaky a proměny extáze — Śrī caitanya-caritāmṛta Antya 5.40
nānā bhāve
v různých náladách — Śrī caitanya-caritāmṛta Madhya 8.270
nānā-bhāve
různými způsoby — Śrī caitanya-caritāmṛta Madhya 13.84
v různorodosti extatické lásky — Śrī caitanya-caritāmṛta Madhya 14.159
různými extázemi — Śrī caitanya-caritāmṛta Antya 9.5
pod vlivem různých emocí — Śrī caitanya-caritāmṛta Antya 17.8
nānā-bhāvera
různých extází — Śrī caitanya-caritāmṛta Madhya 14.191, Śrī caitanya-caritāmṛta Antya 17.49
různých emotivních extází — Śrī caitanya-caritāmṛta Madhya 25.244
nānā-bhāvān
rozmanité stavy bytí — Bg. 18.21
nānā-chale
pod různými záminkami — Śrī caitanya-caritāmṛta Ādi 14.36, Śrī caitanya-caritāmṛta Madhya 8.213
nānā yatna-dainye
takto, různou snahou a pokorou — Śrī caitanya-caritāmṛta Madhya 3.92
nānā darpam
zpychl z majetku, vznešenosti a síly — Śrīmad-bhāgavatam 7.8.45
nānā-deśa
rozmanitých zemí — Śrī caitanya-caritāmṛta Madhya 9.89
nānā-deśera
z různých zemí — Śrī caitanya-caritāmṛta Madhya 13.199
z různých provincií — Śrī caitanya-caritāmṛta Antya 2.9
nānā-dhane
všechno bohatství. — Śrī caitanya-caritāmṛta Madhya 14.133
kariha nānā dharme-karme vyaya
utrácej za různé zbožné a plodonosné činnosti. — Śrī caitanya-caritāmṛta Antya 9.143
nānā-dhātu-vicitritaiḥ
ozdobené rozmanitými nerosty — Śrīmad-bhāgavatam 4.6.10
nānā dravya
různé věci — Śrī caitanya-caritāmṛta Madhya 4.99, Śrī caitanya-caritāmṛta Antya 12.63
nānā-dravye
se všemi druhy obilovin — Śrī caitanya-caritāmṛta Madhya 16.152
nānā-gati
různých cílů — Śrīmad-bhāgavatam 5.19.20
nānā-roga-grasta
nakažený tolika nemocemi — Śrī caitanya-caritāmṛta Antya 20.94
nānā-grāma haite
z různých vesnic — Śrī caitanya-caritāmṛta Madhya 3.157
nānā-grāma
různých vesnic — Śrī caitanya-caritāmṛta Antya 6.91
nānā iva
jako různé bytosti — Śrīmad-bhāgavatam 1.2.32