Skip to main content

Synonyma

nitya-abhiniviṣṭa-cetāḥ
jehož mysl je stále pohroužená — Śrīmad-bhāgavatam 7.6.15
nitya-anubhavāya
tomu, jehož věčná seberealizace — Śrīmad-bhāgavatam 5.12.1
nitya-anubhūta
jelikož si byl vždy vědom Své skutečné totožnosti — Śrīmad-bhāgavatam 5.6.19
nitya-buddhayaḥ
považující za trvalé. — Śrīmad-bhāgavatam 9.18.41
nitya-dā
ten, který bez ustání dodává — Śrīmad-bhāgavatam 1.11.4-5
nitya-maṅgalaḥ
své každodenní duchovní povinnosti — Śrīmad-bhāgavatam 4.12.28
nitya-naimittikīḥ
pravidelné a příležitostné — Śrīmad-bhāgavatam 7.15.11
nitya
vždy — Bg. 4.20, Bg. 5.3, Bg. 8.14, Bg. 9.22, Bg. 12.2, Śrīmad-bhāgavatam 10.12.39, Śrī caitanya-caritāmṛta Ādi 4.30, Śrī caitanya-caritāmṛta Ādi 17.335-336
věčném — Śrīmad-bhāgavatam 3.33.27
věčně — Śrīmad-bhāgavatam 4.9.15, Śrīmad-bhāgavatam 4.22.38, Śrīmad-bhāgavatam 5.4.14, Śrīmad-bhāgavatam 5.9.9-10, Śrīmad-bhāgavatam 7.9.22, Śrī caitanya-caritāmṛta Madhya 11.135-136, Śrī caitanya-caritāmṛta Madhya 20.381, Śrī caitanya-caritāmṛta Madhya 21.96, Śrī caitanya-caritāmṛta Madhya 21.97, Śrī caitanya-caritāmṛta Madhya 22.12
pravidelný — Śrīmad-bhāgavatam 4.21.40
kteří jsou neustále — Śrīmad-bhāgavatam 5.24.8
stále — Śrīmad-bhāgavatam 8.2.9-13, Śrī caitanya-caritāmṛta Ādi 4.143
nitya-ānanda
věčného štěstí — Śrīmad-bhāgavatam 7.7.45
nitya-yācñā
denně žebrat o zrní u farmářů — Śrīmad-bhāgavatam 7.11.18-20
nitya-ṛtubhiḥ
ve všech ročních obdobích — Śrīmad-bhāgavatam 8.2.14-19
nitya-vayaḥ-rūpāḥ
jež byly věčně krásné a mladé — Śrīmad-bhāgavatam 8.15.17
nitya-utsavam
vidět Ho vždy přináší radost — Śrīmad-bhāgavatam 9.24.65