Skip to main content

Synonyma

he nayana-abhirāma
ó Ty, který v Mých očích vypadáš nejkrásnější — Śrī caitanya-caritāmṛta Madhya 2.65
nayana-abhirāmam
velice příjemný na pohled — Śrīmad-bhāgavatam 3.2.20
nayana-abjayoḥ
z lotosových očí. — Śrīmad-bhāgavatam 1.14.23
nayana-amburuham
lotosové oči — Śrīmad-bhāgavatam 3.9.25
manaḥ-nayana-amṛtam
nektar pro mysl a oči — Śrī caitanya-caritāmṛta Madhya 2.74
bharila nayana
oči se jí zalily. — Śrī caitanya-caritāmṛta Madhya 15.57
nayana bhariyā
až budou oči zcela uspokojeny — Śrī caitanya-caritāmṛta Madhya 12.21
sa-bhaya-nayana
nyní sedící se strachem v očích — Śrīmad-bhāgavatam 10.8.31
nayana-bhaṅge
pohyby očí — Śrī caitanya-caritāmṛta Madhya 8.194
nayana-cakora
oči, které jsou jako ptáci cakora.Śrī caitanya-caritāmṛta Antya 19.36
dvi-nayana
dvě oči — Śrī caitanya-caritāmṛta Madhya 21.134
nayana-hṛdaya
oči a mysl — Śrī caitanya-caritāmṛta Madhya 13.117
kamala-nayāna
oči jako lotosové květy — Śrī caitanya-caritāmṛta Ādi 5.185
kamala-nayana
Kamala-nayana — Śrī caitanya-caritāmṛta Ādi 10.111
lotosové oči — Śrī caitanya-caritāmṛta Madhya 5.137
lotosové oči. — Śrī caitanya-caritāmṛta Madhya 8.270, Śrī caitanya-caritāmṛta Madhya 12.58
Pána Jagannātha s lotosovýma očima — Śrī caitanya-caritāmṛta Madhya 11.35
oči jako okvětní lístky lotosového květu — Śrī caitanya-caritāmṛta Madhya 17.108
manaḥ-nayana-vardhanam
pohled na Něho těší oči i mysl. — Śrīmad-bhāgavatam 4.8.49
manaḥ-nayana-ānandana
příjemná pro mysl a oči — Śrīmad-bhāgavatam 5.3.2
manaḥ-nayana
mysl a oči — Śrī caitanya-caritāmṛta Madhya 6.145-146
mysli a očím — Śrī caitanya-caritāmṛta Antya 17.51
miśra-nayana
Nayana Miśra — Śrī caitanya-caritāmṛta Ādi 12.81
nayana-mūlam
tváří v tvář — Śrīmad-bhāgavatam 3.15.46
nalina-nayana
Pána s lotosovýma očima — Śrī caitanya-caritāmṛta Madhya 23.65
nayana
oči — Śrīmad-bhāgavatam 3.15.45, Śrīmad-bhāgavatam 3.28.16, Śrīmad-bhāgavatam 5.2.5, Śrīmad-bhāgavatam 5.25.5, Śrī caitanya-caritāmṛta Ādi 4.250, Śrī caitanya-caritāmṛta Ādi 5.165, Śrī caitanya-caritāmṛta Madhya 2.29, Śrī caitanya-caritāmṛta Madhya 21.131, Śrī caitanya-caritāmṛta Antya 18.86
očí — Śrīmad-bhāgavatam 3.16.27, Śrīmad-bhāgavatam 7.9.36
očím — Śrīmad-bhāgavatam 3.28.26
z jeho očí — Śrīmad-bhāgavatam 4.9.44
pro oči — Śrīmad-bhāgavatam 5.2.6
s očima — Śrīmad-bhāgavatam 5.5.31
dvou očí — Śrī caitanya-caritāmṛta Ādi 4.196
oči. — Śrī caitanya-caritāmṛta Ādi 4.242-243, Śrī caitanya-caritāmṛta Madhya 3.142, Śrī caitanya-caritāmṛta Madhya 14.36, Śrī caitanya-caritāmṛta Madhya 15.91
naše oči. — Śrī caitanya-caritāmṛta Ādi 7.104
mé oči. — Śrī caitanya-caritāmṛta Madhya 10.18
očí. — Śrī caitanya-caritāmṛta Madhya 21.68
jehož překrásnýma očima — Śrī caitanya-caritāmṛta Antya 1.165
tvoje oči. — Śrī caitanya-caritāmṛta Antya 3.33
Moje oči. — Śrī caitanya-caritāmṛta Antya 15.61
z očí. — Śrī caitanya-caritāmṛta Antya 20.40