Skip to main content

Synonyma

nava-abhra-garjita jini'
překonávající hřmění čerstvých mračen — Śrī caitanya-caritāmṛta Antya 19.42
nava-ambuda
čerstvě vytvořený mrak — Śrī caitanya-caritāmṛta Antya 15.63
čerstvý mrak — Śrī caitanya-caritāmṛta Antya 19.39
nava-anurāgam
novou zálibu — Śrī caitanya-caritāmṛta Antya 1.136
nava artha
devíti různých druhů vysvětlení — Śrī caitanya-caritāmṛta Madhya 6.193
nava-vidhā bhakti
devět předepsaných způsobů oddané služby — Śrī caitanya-caritāmṛta Antya 4.70
purīra nava-deśe
v devíti částech města — Śrī caitanya-caritāmṛta Madhya 20.241
nava dina
devět dní — Śrī caitanya-caritāmṛta Madhya 14.66, Śrī caitanya-caritāmṛta Madhya 14.104, Śrī caitanya-caritāmṛta Madhya 14.105
nava-jāguḍa-dyuti
jas čerstvě nanešené kuṅkumyŚrī caitanya-caritāmṛta Antya 1.165
ei nava
těchto devíti — Śrī caitanya-caritāmṛta Ādi 9.13-15
ei nava mūle
v těchto devíti kořenech — Śrī caitanya-caritāmṛta Ādi 9.13-15
nava-ghana
čerstvě vytvořený mrak — Śrī caitanya-caritāmṛta Antya 15.64
čerstvých mračen — Śrī caitanya-caritāmṛta Antya 17.41
čerstvý mrak — Śrī caitanya-caritāmṛta Antya 18.86
nava jana
devět osob. — Śrī caitanya-caritāmṛta Madhya 13.74
devět osob — Śrī caitanya-caritāmṛta Madhya 14.66
nava-khaṇḍa-vāsī
obyvatelé devíti khaṇḍŚrī caitanya-caritāmṛta Antya 2.10
nava-khaṇḍe
v devíti částech — Śrī caitanya-caritāmṛta Madhya 20.218
v devíti khaṇḍáchŚrī caitanya-caritāmṛta Antya 9.9
nava-kiśora
svěže mladý — Śrī caitanya-caritāmṛta Madhya 21.101
nava-mṛt-kuṇḍikā
nové hliněné nádoby — Śrī caitanya-caritāmṛta Madhya 3.53
nava nava kṣaṇe kṣaṇa
každým okamžikem novější — Śrī caitanya-caritāmṛta Madhya 21.118
nava-lakṣaṇā
má devět způsobů, jež byly popsány výše — Śrī caitanya-caritāmṛta Madhya 9.259-260
nava mate
v devíti základních zásadách — Śrī caitanya-caritāmṛta Madhya 9.49
nava-megha
čerstvá mračna — Śrī caitanya-caritāmṛta Ādi 3.41
nava-meghe
v čerstvém mraku — Śrī caitanya-caritāmṛta Antya 19.39
nava-mūrti
devět podob — Śrī caitanya-caritāmṛta Madhya 20.241
nava
devět — Śrīmad-bhāgavatam 2.6.29, Śrīmad-bhāgavatam 2.7.39, Śrīmad-bhāgavatam 3.30.24, Śrīmad-bhāgavatam 4.1.12, Śrīmad-bhāgavatam 4.28.57, Śrīmad-bhāgavatam 5.2.19, Śrīmad-bhāgavatam 5.2.20, Śrīmad-bhāgavatam 5.2.23, Śrīmad-bhāgavatam 5.2.23, Śrīmad-bhāgavatam 5.4.10, Śrīmad-bhāgavatam 5.4.11-12, Śrīmad-bhāgavatam 5.16.6, Śrīmad-bhāgavatam 5.21.7, Śrīmad-bhāgavatam 6.4.49-50, Śrīmad-bhāgavatam 9.3.32, Śrīmad-bhāgavatam 9.24.52, Śrī caitanya-caritāmṛta Ādi 2.93, Śrī caitanya-caritāmṛta Madhya 4.55, Śrī caitanya-caritāmṛta Madhya 4.56, Śrī caitanya-caritāmṛta Madhya 9.47, Śrī caitanya-caritāmṛta Madhya 19.189, Śrī caitanya-caritāmṛta Madhya 23.20, Śrī caitanya-caritāmṛta Madhya 24.118, Śrī caitanya-caritāmṛta Madhya 24.120
čerstvé — Śrīmad-bhāgavatam 3.16.20, Śrī caitanya-caritāmṛta Madhya 15.213
čerstvý — Śrīmad-bhāgavatam 4.6.26, Śrī caitanya-caritāmṛta Madhya 21.109
čerstvého — Śrī caitanya-caritāmṛta Madhya 2.52, Śrī caitanya-caritāmṛta Antya 1.148
nový — Śrī caitanya-caritāmṛta Madhya 13.19, Śrī caitanya-caritāmṛta Madhya 21.107
nové — Śrī caitanya-caritāmṛta Antya 15.63
nava nava
stále novější — Śrī caitanya-caritāmṛta Ādi 4.141
nová a svěží — Śrī caitanya-caritāmṛta Ādi 4.143
čím dál svěžejší — Śrī caitanya-caritāmṛta Madhya 21.118
nava-saṅga
nové společnosti — Śrī caitanya-caritāmṛta Madhya 1.211
nava-pātre
v nových nádobách — Śrī caitanya-caritāmṛta Madhya 4.65
nava-vastra
nové látky — Śrī caitanya-caritāmṛta Madhya 4.72
nava vastra
novou látku — Śrī caitanya-caritāmṛta Madhya 4.81