Skip to main content

Synonyma

abhidheya nāma
proces zvaný abhidheya neboli oddané činnosti — Śrī caitanya-caritāmṛta Ādi 7.142
abhidheya-nāma
nazývá se činnosti v tomto vztahu. — Śrī caitanya-caritāmṛta Madhya 25.103
nāma abhigṛṇan
zpívání svatého jména Pána — Śrīmad-bhāgavatam 5.24.20
sumatiḥ nāma-abhihitaḥ
jménem Sumati — Śrīmad-bhāgavatam 5.15.1
abhijit nāma
zvaná abhijitŚrīmad-bhāgavatam 3.18.27
agha-nāma
velice mocný démon jménem Agha — Śrīmad-bhāgavatam 10.12.13
airāvataḥ nāma
jménem Airāvata — Śrīmad-bhāgavatam 8.8.4
ajitaḥ nāma
jménem Ajita — Śrīmad-bhāgavatam 8.5.9
nāma-akṣaram
písmena tohoto jména — Śrī caitanya-caritāmṛta Antya 1.142
amṛta-keli-nāma
zvanou amṛta-keliŚrī caitanya-caritāmṛta Madhya 4.117
kṛṣṇa-nāma-amṛta
nektaru svatého jména Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 7.118
nāma-amṛte
v nektaru Hare Kṛṣṇa mantryŚrī caitanya-caritāmṛta Ādi 13.13
bhagavat-nāma-rūpa-anukīrtanāt
oslavováním transcendentální podoby, jména, vlastností a příslušenství Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 6.8.27-28
nāma-aparādha
přestupky při zpívání svatého jména — Śrī caitanya-caritāmṛta Madhya 24.336
arciḥ nāma
jménem Arci — Śrīmad-bhāgavatam 4.23.19
arhat-nāma
jménem Arhat (nyní známý jako Jain) — Śrīmad-bhāgavatam 5.6.9
kāraṇa-arṇava nāma
oceán zvaný Kāraṇa. — Śrī caitanya-caritāmṛta Ādi 5.51
asiknī nāma
jménem Asiknī — Śrīmad-bhāgavatam 6.4.51
avatāra nāma
jménem „inkarnace“. — Śrī caitanya-caritāmṛta Ādi 5.81
jméno avatāra. — Śrī caitanya-caritāmṛta Madhya 20.264
āveśa-avatāra-nāma
ti všichni jsou nazýváni zmocněné inkarnace. — Śrī caitanya-caritāmṛta Madhya 20.369
aṁśumān nāma
jménem Aṁśumān — Śrīmad-bhāgavatam 9.8.14
bahu-nāma
s různými jmény — Śrīmad-bhāgavatam 10.4.13
bahu-nāmā
různá jména — Śrīmad-bhāgavatam 10.4.13
bakaḥ nāma
jménem Bakāsura — Śrīmad-bhāgavatam 10.11.48
nāma-bale
silou tohoto zpívání — Śrī caitanya-caritāmṛta Ādi 10.75
bale kṛṣṇa-nāma
zpívá Hare Kṛṣṇa mantruŚrī caitanya-caritāmṛta Madhya 18.203
bhagavat-nāma
svaté jméno Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 6.2.13, Śrīmad-bhāgavatam 6.2.34
svaté jméno Pána — Śrīmad-bhāgavatam 6.2.45
bharataḥ nāma rājā
král jménem Mahārāja Bharata — Śrīmad-bhāgavatam 5.12.14
bhartuḥ nāma
svaté jméno jejich Pána — Śrīmad-bhāgavatam 6.1.30
bhaya-nāmā
jehož jméno je Strach — Śrīmad-bhāgavatam 4.28.22
nāma-bheda
různá jména — Śrī caitanya-caritāmṛta Madhya 1.18, Śrī caitanya-caritāmṛta Madhya 20.191
nāma-bhedera
rozdílů ve jménech — Śrī caitanya-caritāmṛta Madhya 20.221
śrī-bhāgavata-sandarbha-nāma
s názvem Bhāgavata-sandarbhaŚrī caitanya-caritāmṛta Madhya 1.43
sthāyi-bhāva-nāma
nazývá se sthāyi-bhāva.Śrī caitanya-caritāmṛta Madhya 23.4
caitanya-nāma
jméno Pána Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Ādi 8.22
jméno Pána Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 1.29
kṛṣṇa-caitanya-nāmā
jménem Pán Kṛṣṇa Śrī Caitanya Mahāprabhu — Śrī caitanya-caritāmṛta Madhya 6.255
caitanya-dāsa nāma
jméno je Caitanya dāsa. — Śrī caitanya-caritāmṛta Antya 10.142