Skip to main content

Synonyma

nakha-agrāt
špičky jehož drápů. — Śrīmad-bhāgavatam 7.9.15
nakha-aṅkura
ostrými drápy — Śrīmad-bhāgavatam 7.8.31
nakha-cihna
otisky drápů — Śrī caitanya-caritāmṛta Ādi 17.186
nakha-indubhiḥ
září nehtů — Śrīmad-bhāgavatam 8.21.1
kara-nakha
nehtů na rukou — Śrī caitanya-caritāmṛta Madhya 21.128
nakha-maṇi-śreṇyā
světlem nehtů podobných drahokamům — Śrīmad-bhāgavatam 4.8.50
pāda-nakha
nehty na nohou — Śrīmad-bhāgavatam 1.18.21
nakha
nehty — Śrīmad-bhāgavatam 3.8.26, Śrīmad-bhāgavatam 3.15.44, Śrīmad-bhāgavatam 3.23.50, Śrīmad-bhāgavatam 3.28.21, Śrīmad-bhāgavatam 3.31.3, Śrīmad-bhāgavatam 4.24.52, Śrīmad-bhāgavatam 7.12.21
nehtem — Śrīmad-bhāgavatam 5.17.1
nehtů — Śrīmad-bhāgavatam 5.25.4, Śrīmad-bhāgavatam 5.26.22
s drápy — Śrīmad-bhāgavatam 7.8.19-22
drápy — Śrī caitanya-caritāmṛta Ādi 17.181
vajra-nakha
ó Ty, který máš drápy jako blesky — Śrīmad-bhāgavatam 5.18.8
nakha-romāṇi
nehty a vlasy — Śrīmad-bhāgavatam 6.18.47
nakha-śastra-pāṇibhiḥ
drápy a jinými zbraněmi ve svých rukách — Śrīmad-bhāgavatam 7.8.31
nakha-vidīrṇa
roztrženého drápy — Śrīmad-bhāgavatam 7.8.44
vyāghra-nakha
tygří drápy — Śrī caitanya-caritāmṛta Ādi 13.113
pada-nakha
nehtů na nohou — Śrī caitanya-caritāmṛta Madhya 21.128
nakha-ālaye
jehož drápy. — Śrī caitanya-caritāmṛta Antya 16.52