Skip to main content

Synonyma

nāhi adhikāra
není právo — Śrī caitanya-caritāmṛta Antya 4.126
āmi nahi adhikārī
nejsem ta správná osoba. — Śrī caitanya-caritāmṛta Antya 7.82
nāhi adhyayana
bez vzdělání — Śrī caitanya-caritāmṛta Antya 16.75
anta nāhi pā'na
nenachází konce. — Śrī caitanya-caritāmṛta Ādi 5.121
nāhi pāya anta
nechápe hranice. — Śrī caitanya-caritāmṛta Antya 1.116
nāhi jāne anya
neznají nic jiného. — Śrī caitanya-caritāmṛta Ādi 5.229
aparādha' nāhi
nedělej přestupky — Śrī caitanya-caritāmṛta Madhya 15.285
bhakṣaṇa apekṣā nāhi
nestaral se o jídlo — Śrī caitanya-caritāmṛta Antya 6.186
avasara nāhi haya
bylo málo času — Śrī caitanya-caritāmṛta Madhya 15.80
nāhi avasara
bez přestání — Śrī caitanya-caritāmṛta Antya 4.127
nahi bahiraṅga
nejsme nikdo cizí — Śrī caitanya-caritāmṛta Antya 15.46
bhakta nāhi
není oddaný — Śrī caitanya-caritāmṛta Antya 7.45
bhaya nāhi kare
vůbec se nebáli — Śrī caitanya-caritāmṛta Madhya 17.198
bez obav. — Śrī caitanya-caritāmṛta Antya 8.20
bhaya nāhi māne
nebál se. — Śrī caitanya-caritāmṛta Antya 9.25
nāhi rāja-bhaya
krále se nebojí — Śrī caitanya-caritāmṛta Antya 9.32
nāhi bhaya
není strach — Śrī caitanya-caritāmṛta Antya 19.51
bheda nāhi
není rozdíl — Śrī caitanya-caritāmṛta Madhya 17.131
nāhi bheda
není rozdíl — Śrī caitanya-caritāmṛta Madhya 17.132
vairāgyera nāhi bhāsa
není ani stopy po odříkání. — Śrī caitanya-caritāmṛta Antya 8.16
kichu nāhi bhāsa
není žádný pokrok. — Śrī caitanya-caritāmṛta Antya 8.75
nāhi bhāse
neprojeví se — Śrī caitanya-caritāmṛta Madhya 24.9
nāhi bhāya
netěší — Śrī caitanya-caritāmṛta Madhya 16.6
nic neříkají. — Śrī caitanya-caritāmṛta Madhya 23.24
nepovažuje za hodnotnou — Śrī caitanya-caritāmṛta Antya 6.135
nepřipadá hodnotné. — Śrī caitanya-caritāmṛta Antya 6.136
buddhi-praveśa nāhi
moje inteligence nemůže proniknout — Śrī caitanya-caritāmṛta Antya 20.77
loke nāhi bujhe
obyčejní lidé nechápou — Śrī caitanya-caritāmṛta Antya 2.170
nāhi bādhe
nebyl překážkou — Śrī caitanya-caritāmṛta Antya 6.186
bāhya-jñāna nāhi
bez vnějšího vědomí — Śrī caitanya-caritāmṛta Madhya 11.57
cale hāle nāhi
nenakláněly se ani nekývaly — Śrī caitanya-caritāmṛta Madhya 3.51
nāhi cale
nehýbe se — Śrī caitanya-caritāmṛta Madhya 14.53
nāhi chāḍe
neopouštějí — Śrī caitanya-caritāmṛta Madhya 17.196
nevzdává se — Śrī caitanya-caritāmṛta Antya 6.253
nevzdají se — Śrī caitanya-caritāmṛta Antya 17.18
āmi kichu nāhi cāhi
nechci nic takového — Śrī caitanya-caritāmṛta Madhya 24.246
nāhi cāya
nedívají se — Śrī caitanya-caritāmṛta Antya 9.26
nechce — Śrī caitanya-caritāmṛta Antya 19.44
nāhi kare daṇḍa
nepotrestá — Śrī caitanya-caritāmṛta Antya 9.91
nāhi deha'
nenabídneš — Śrī caitanya-caritāmṛta Antya 6.320