Skip to main content

Synonyma

nabhaḥ-chadiḥ
všudypřítomná jako nebe. — Śrīmad-bhāgavatam 7.14.13
nabhaḥ-gataḥ
vylétl do nebeských výšin — Śrīmad-bhāgavatam 10.7.26
nabhaḥ-ghanaiḥ
hustými mraky. — Śrīmad-bhāgavatam 6.10.24
nabhaḥ-guṇa-viśeṣaḥ
typická vlastnost éteru (zvuk) — Śrīmad-bhāgavatam 3.26.47
nabhaḥ-guṇatvam
ztotožnění s éterem — Śrīmad-bhāgavatam 2.2.29
nabhaḥ-liṅgam
zosobněný zvukem — Śrīmad-bhāgavatam 1.6.25
nabhaḥ-maṇḍalam
meziplanetární prostor, mezi horním a dolním světem — Śrīmad-bhāgavatam 5.22.7
nabhaḥ
nebe — Bg. 1.19, Śrīmad-bhāgavatam 2.5.25, Śrīmad-bhāgavatam 2.6.36, Śrīmad-bhāgavatam 3.5.33, Śrīmad-bhāgavatam 3.5.37, Śrīmad-bhāgavatam 3.29.43, Śrīmad-bhāgavatam 4.3.12, Śrīmad-bhāgavatam 5.26.40, Śrīmad-bhāgavatam 7.2.43, Śrīmad-bhāgavatam 8.7.27, Śrīmad-bhāgavatam 8.20.32-33, Śrī caitanya-caritāmṛta Ādi 1.73-74
obloha — Śrīmad-bhāgavatam 1.18.23
nebe. — Śrīmad-bhāgavatam 2.9.13, Śrīmad-bhāgavatam 7.4.16
malé množství vzduchu — Śrīmad-bhāgavatam 3.15.33
éter — Śrīmad-bhāgavatam 3.26.12, Śrīmad-bhāgavatam 3.26.32
na nebi — Śrīmad-bhāgavatam 6.4.19, Śrīmad-bhāgavatam 9.4.51
jako nebe — Śrīmad-bhāgavatam 6.12.27-29
na nebe — Śrīmad-bhāgavatam 6.13.14
k nebi — Śrīmad-bhāgavatam 7.3.2
celé nebe — Śrīmad-bhāgavatam 8.20.24
Nabha — Śrīmad-bhāgavatam 9.12.1
nabhaḥ-sthaḥ
na nebi. — Śrīmad-bhāgavatam 3.23.38
nabhaḥ-valayasya
meziplanetárního prostoru — Śrīmad-bhāgavatam 5.22.5
nabhaḥ-vīthyām
v meziplanetárním prostoru — Śrīmad-bhāgavatam 5.22.6