Skip to main content

Synonyma

na anyathā
nic jiného. — Śrīmad-bhāgavatam 10.12.42
žádný jiný záměr — Śrī caitanya-caritāmṛta Madhya 8.40
na anyatra
ne jinak — Śrīmad-bhāgavatam 1.12.32
na anyaḥ
nikdo jiný — Śrīmad-bhāgavatam 9.14.48
na apacitaḥ
neuctívaný správně — Śrīmad-bhāgavatam 5.3.9
na aparaḥ
nikdo jiný. — Śrī caitanya-caritāmṛta Antya 20.47
na aparādhī
ani rouhač — Śrī caitanya-caritāmṛta Madhya 1.190
na apayāti
nejde — Śrīmad-bhāgavatam 4.29.76-77
na apaśyat
nemohla najít — Śrīmad-bhāgavatam 10.7.22
asat-vyaya nā kariha
neutrácej za hříšné činnosti — Śrī caitanya-caritāmṛta Antya 9.144
na aspṛśat
nemohlo se dotknout — Śrīmad-bhāgavatam 9.4.13
na asti
nemůže být — Bg. 2.66
není — Bg. 10.18, Bg. 10.19, Śrī caitanya-caritāmṛta Ādi 7.76, Śrī caitanya-caritāmṛta Ādi 7.76, Śrī caitanya-caritāmṛta Ādi 7.76, Śrī caitanya-caritāmṛta Ādi 17.21, Śrī caitanya-caritāmṛta Ādi 17.21, Śrī caitanya-caritāmṛta Ādi 17.21, Śrī caitanya-caritāmṛta Madhya 1.190, Śrī caitanya-caritāmṛta Madhya 6.242, Śrī caitanya-caritāmṛta Madhya 6.242, Śrī caitanya-caritāmṛta Madhya 6.242
na ati-vyutpanna-matim
králi Rahūgaṇovi, který ve skutečnosti nebyl zkušený — Śrīmad-bhāgavatam 5.10.8
na ati-dūracarāḥ
přistupující blíže — Śrīmad-bhāgavatam 7.8.37-39
na ati-vrīḍe
vůbec se za to nestydím — Śrīmad-bhāgavatam 8.22.6-7
na atiprītena
nepříliš šťastná — Śrīmad-bhāgavatam 3.23.22
na atisaktaḥ
není příliš připoutaná k hmotné existenci — Śrī caitanya-caritāmṛta Madhya 22.50
na atṛpyat
nemohl být uspokojen — Śrīmad-bhāgavatam 9.18.51
na avaiṣi
nevíš — Śrīmad-bhāgavatam 4.29.49
na avamanyeta
nikdo by neměl zneuctít — Śrī caitanya-caritāmṛta Ādi 1.46
avasara nā pāya
nedostávají příležitost — Śrī caitanya-caritāmṛta Madhya 18.132
nā rahe avaśeṣe
nic nezbývalo. — Śrī caitanya-caritāmṛta Antya 6.114
na avidam
nevěděl — Śrīmad-bhāgavatam 2.6.23
na avindat
nedokázal si vzpomenout — Śrīmad-bhāgavatam 4.28.25
nevzal si — Śrīmad-bhāgavatam 9.23.35-36
na avindata
nemohl nalézt — Śrīmad-bhāgavatam 8.19.5
na ayam
také není — Śrīmad-bhāgavatam 8.3.22-24
na aśaknot
nedokázal — Śrīmad-bhāgavatam 4.5.22
nemohl — Śrīmad-bhāgavatam 10.7.26, Śrīmad-bhāgavatam 10.7.27
na aśitam ca
i nejedení — Śrīmad-bhāgavatam 9.4.39-40
aṅgīkāra nā karila
nepřijal — Śrī caitanya-caritāmṛta Antya 6.268
nā kailā aṅgīkāra
nepřijímal — Śrī caitanya-caritāmṛta Antya 7.96
nā karena aṅgīkāra
nepřijímá — Śrī caitanya-caritāmṛta Antya 13.26
na badhyate
není připoután jako stvořitel, vládce či majitel — Śrīmad-bhāgavatam 5.19.12
nā balena
neříká — Śrī caitanya-caritāmṛta Antya 12.135
kichu nā balibe
on nic neřekne. — Śrī caitanya-caritāmṛta Madhya 7.40
nā baliha
neříkej — Śrī caitanya-caritāmṛta Antya 12.38
nā balilā
neřekl. — Śrī caitanya-caritāmṛta Antya 12.59
balite nā pāre
nemohl nic říci — Śrī caitanya-caritāmṛta Antya 3.8