Skip to main content

Synonyma

nārada-anumatena
na pokyn Nārady — Śrīmad-bhāgavatam 8.11.46
atri až nārada
jména různých svatých osobností, které tam přišly z různých částí vesmíru. — Śrīmad-bhāgavatam 1.19.9-10
nārada-aṅgirobhyām
velkými mudrci Nāradou a Aṅgirou — Śrīmad-bhāgavatam 6.16.50
nārada-bhāṣitām
vyložené velkým mudrcem Nāradou — Śrīmad-bhāgavatam 6.16.27
kusumbha-vaikaṅka-trikūṭa-śiśira-pataṅga-rucaka-niṣadha-śinīvāsa-kapila- śaṅkha-vaidūrya-jārudhi-haṁsa-ṛṣabha-nāga-kālañjara-nārada
jména hor — Śrīmad-bhāgavatam 5.16.26
nārada
mudrc Nārada — Śrīmad-bhāgavatam 1.14.24, Śrī caitanya-caritāmṛta Madhya 24.263, Śrī caitanya-caritāmṛta Madhya 24.265, Śrī caitanya-caritāmṛta Antya 3.263
ó Nārado — Śrīmad-bhāgavatam 2.6.9, Śrīmad-bhāgavatam 2.7.19
velkého mudrce Nārady — Śrīmad-bhāgavatam 4.9.32
vznešenými oddanými v čele s Nāradou — Śrīmad-bhāgavatam 6.4.35-39
velkým mudrcem Nāradou — Śrīmad-bhāgavatam 6.5.34
Nārada — Śrīmad-bhāgavatam 6.17.12, Śrī caitanya-caritāmṛta Madhya 20.369
vasudeva-nārada-saṁvādam
během rozhovoru mezi Vasudevem a Nāradou — Śrīmad-bhāgavatam 5.4.11-12
nārada-ādibhiḥ
v čele se Śrī Nāradou Munim — Śrīmad-bhāgavatam 7.1.4-5
Nāradou a dalšími — Śrīmad-bhāgavatam 10.2.25
śrī-nārada uvāca
velký svatý mudrc Nārada Muni pravil — Śrīmad-bhāgavatam 7.9.1
nārada-śāpena
prokleti Nāradou Munim — Śrīmad-bhāgavatam 10.9.23