Skip to main content

Synonyma

nārāyaṇa
Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Ādi 7.70, Śrī caitanya-caritāmṛta Ādi 7.148, Śrī caitanya-caritāmṛta Ādi 14.89, Śrī caitanya-caritāmṛta Ādi 17.287
Nejvyšší Osobnost Božství. — Śrī caitanya-caritāmṛta Ādi 7.103
Nejvyšší Pán, Nārāyaṇa — Śrī caitanya-caritāmṛta Ādi 17.270
ó Nejvyšší Pane. — Śrī caitanya-caritāmṛta Madhya 3.165
Nejvyšší Pán. — Śrī caitanya-caritāmṛta Madhya 8.264
Božstvo Pána Nārāyaṇa — Śrī caitanya-caritāmṛta Madhya 9.166
na svaté jméno Pána Nārāyaṇa — Śrī caitanya-caritāmṛta Madhya 11.6
a také Nārāyaṇa. — Śrī caitanya-caritāmṛta Madhya 11.89
inkarnace Nārāyaṇa — Śrī caitanya-caritāmṛta Madhya 18.18
včetně Pána Nārāyaṇa — Śrī caitanya-caritāmṛta Madhya 20.242
svaté jméno Nārāyaṇa — Śrī caitanya-caritāmṛta Antya 3.57
nārāyaṇa-paraḥ
pro poznání Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
Pán Śiva, velký oddaný Nārāyaṇa — Śrīmad-bhāgavatam 4.24.32
velký oddaný Pána Nārāyaṇa, Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 8.24.10
nārāyaṇa-param
s cílem dosáhnout Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
s cílem spatřit Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
zcela soustředěný na Pána Nārāyaṇa — Śrīmad-bhāgavatam 6.8.4-6
nārāyaṇa-parā
cesta k osvobození končí vstupem do království Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
nārāyaṇa-pāda-paṅkaja
na lotosové nohy Pána Nārāyaṇa — Śrīmad-bhāgavatam 5.19.22
nārāyaṇa-parāyaṇāḥ
ti, pro něž je cesta Nārāyaṇa, oddaná služba, životem a duší. — Śrīmad-bhāgavatam 6.1.17
oddaní Nejvyššího Pána, Nārāyaṇa. — Śrīmad-bhāgavatam 9.21.18
nārāyaṇa-parāṅmukham
neoddaného — Śrīmad-bhāgavatam 6.1.18
nārāyaṇa-āhvaye
jehož jméno bylo Nārāyaṇa. — Śrīmad-bhāgavatam 6.1.27
nārāyaṇa-āhvayam
jménem Nārāyaṇa — Śrīmad-bhāgavatam 6.1.28-29
nārāyaṇa-saraḥ
jezero jménem Nārāyaṇa-saras — Śrīmad-bhāgavatam 6.5.3
svaté jezero jménem Nārāyaṇa-saras — Śrīmad-bhāgavatam 6.5.25
nārāyaṇa-ātmakam
sestávající z milosti Nārāyaṇa — Śrīmad-bhāgavatam 6.8.1-2
ve vztahu k Nārāyaṇovi — Śrīmad-bhāgavatam 6.8.35
nārāyaṇa-ākhyam
jménem Nārāyaṇa-kavaca — Śrīmad-bhāgavatam 6.8.3
nārāyaṇa-parāyaṇaḥ
ten, kdo došel k závěru, že Nārāyaṇa je Nejvyšší — Śrīmad-bhāgavatam 6.14.5
dosahující absolutní závislosti na Nārāyaṇovi a stávající se Jeho oddaným. — Śrīmad-bhāgavatam 7.13.3
nārāyaṇa-parāḥ
čistí oddaní, které zajímá pouze služba Nārāyaṇovi, Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 6.17.28
ti, kdo jsou trvale oddáni Nejvyšší Osobnosti Božství, Nārāyaṇovi — Śrīmad-bhāgavatam 7.11.4
ti, kdo jsou oddanými Nejvyšší Osobnosti Božství, Nārāyaṇa — Śrī caitanya-caritāmṛta Madhya 9.270
ti, kdo jsou připoutaní k Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 19.216
nārāyaṇa-āśramaḥ
známé jako Badarikāśrama — Śrīmad-bhāgavatam 7.14.30-33
nārāyaṇa-pada-āśrayāḥ
přičemž jejich skutečnou zbraní je útočiště u lotosových nohou Nārāyaṇa. — Śrīmad-bhāgavatam 8.10.4
nārāyaṇa-āśramam
do sídla Nara-Nārāyaṇy. — Śrīmad-bhāgavatam 9.3.36
do svého āśramu, zvaného Nārāyaṇa-āśram — Śrīmad-bhāgavatam 10.10.23
nārāyaṇa-samaḥ
vyrovná se Nārāyaṇovi (je samotný Nārāyaṇa, projevující transcendentální vlastnosti) — Śrīmad-bhāgavatam 10.8.19