Skip to main content

Synonyma

devatājit-nāma
jménem Devatājit — Śrīmad-bhāgavatam 5.15.2
dhare nāma
je známý — Śrī caitanya-caritāmṛta Ādi 5.91
śeṣa nāma dhare
přijímá jméno Śeṣa-nāga. — Śrī caitanya-caritāmṛta Ādi 5.124
nāma dhare
dostane jméno. — Śrī caitanya-caritāmṛta Madhya 20.263
nāma dhari'
poté, co přijal jméno — Śrī caitanya-caritāmṛta Antya 14.47
dharilā nāma
dostal jméno — Śrī caitanya-caritāmṛta Antya 12.49
nāma-dheya
Jehož svaté jméno je hodné opěvování. — Śrīmad-bhāgavatam 2.7.15
hari-nāma-dheyaiḥ
medituje o svatém jménu Pána — Śrī caitanya-caritāmṛta Ādi 8.25
nāma-dheyāni
vzývání jmen polobohů — Śrīmad-bhāgavatam 2.6.26
dhundhu-nāma
jménem Dhundhu — Śrīmad-bhāgavatam 9.6.22
divya-unmāda-nāma
označené jako transcendentální šílenství — Śrī caitanya-caritāmṛta Madhya 23.61
kṛṣṇa-nāma diyā
dávající jim svaté jméno Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 17.46
nāma-prema diyā
dávající jim extatickou lásku a svaté jméno — Śrī caitanya-caritāmṛta Madhya 17.54
nāma diyā
dávající svaté jméno — Śrī caitanya-caritāmṛta Antya 20.107
dui-nāma-milane
spojením těchto dvou jmen — Śrī caitanya-caritāmṛta Ādi 6.30
dui-nāma
tato dvě jména (Rāma a Kṛṣṇa) — Śrī caitanya-caritāmṛta Madhya 9.31
dui nāma
dvě jména — Śrī caitanya-caritāmṛta Madhya 22.165
dui-vidha nāma
dva druhy. — Śrī caitanya-caritāmṛta Madhya 24.286
dvādaśa nāma
dvanáct jmen — Śrī caitanya-caritāmṛta Madhya 20.202
dvīpa-nāma
jméno ostrova — Śrīmad-bhāgavatam 5.20.18
dāsa nāma
zvaný Dāsa. — Śrī caitanya-caritāmṛta Madhya 10.43
kāli-dāsa nāma
muž jménem Kālidāsa — Śrī caitanya-caritāmṛta Antya 16.5
tat-ekātma nāma
jmenuje se tad-ekātmaŚrī caitanya-caritāmṛta Madhya 20.183
nāma-gaṇana
započítání jména. — Śrī caitanya-caritāmṛta Ādi 3.47
śrī-gopāla nāma
jméno Śrī Gopāla — Śrī caitanya-caritāmṛta Madhya 4.41
śrī-gopāla-nāma
jménem Śrī Gopāla — Śrī caitanya-caritāmṛta Madhya 12.143
govinda mora nāma
mé jméno – Govinda — Śrī caitanya-caritāmṛta Madhya 10.132
nāma-grahaṇa
pronášením jména — Śrīmad-bhāgavatam 10.6.27-29
rāma-nāma-grahaṇa
zpívání svatého jména Pána Rāmacandry — Śrī caitanya-caritāmṛta Madhya 9.26
koṭi-nāma-grahaṇa
zpívání deseti miliónů jmen — Śrī caitanya-caritāmṛta Antya 3.124
nāma-grahaṇam
zpívání svatého jména — Śrīmad-bhāgavatam 6.2.14
pronášení svatého jména — Śrīmad-bhāgavatam 6.2.33
nāma-grahaṇe
při zpívání jména — Śrī caitanya-caritāmṛta Antya 20.36
nāma-gāne
do zpívání svatých jmen — Śrī caitanya-caritāmṛta Madhya 23.18-19
ze zpívání svatých jmen — Śrī caitanya-caritāmṛta Madhya 23.32
kṛṣṇa-nāma gāya
zpívají svaté jméno Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 17.224
kṛṣṇa-nāma gāñā
zpívající Hare Kṛṣṇa mantruŚrī caitanya-caritāmṛta Madhya 24.276
kṛṣṇa-nāma ha-ila
svaté jméno Kṛṣṇy se stalo — Śrī caitanya-caritāmṛta Madhya 12.113
nāma pūrṇa haile
jakmile dokončím pravidelný počet kol — Śrī caitanya-caritāmṛta Antya 3.121
nāma haite
jednoduše zpíváním svatého jména — Śrī caitanya-caritāmṛta Madhya 15.107