Skip to main content

Synonyma

abhidheya nāma
proces zvaný abhidheya neboli oddané činnosti — Śrī caitanya-caritāmṛta Ādi 7.142
abhidheya-nāma
nazývá se činnosti v tomto vztahu. — Śrī caitanya-caritāmṛta Madhya 25.103
nāma-akṣaram
písmena tohoto jména — Śrī caitanya-caritāmṛta Antya 1.142
amṛta-keli-nāma
zvanou amṛta-keliŚrī caitanya-caritāmṛta Madhya 4.117
kṛṣṇa-nāma-amṛta
nektaru svatého jména Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 7.118
nāma-amṛte
v nektaru Hare Kṛṣṇa mantryŚrī caitanya-caritāmṛta Ādi 13.13
nāma-aparādha
přestupky při zpívání svatého jména — Śrī caitanya-caritāmṛta Madhya 24.336
kāraṇa-arṇava nāma
oceán zvaný Kāraṇa. — Śrī caitanya-caritāmṛta Ādi 5.51
avatāra nāma
jménem „inkarnace“. — Śrī caitanya-caritāmṛta Ādi 5.81
jméno avatāra. — Śrī caitanya-caritāmṛta Madhya 20.264
āveśa-avatāra-nāma
ti všichni jsou nazýváni zmocněné inkarnace. — Śrī caitanya-caritāmṛta Madhya 20.369
nāma-bale
silou tohoto zpívání — Śrī caitanya-caritāmṛta Ādi 10.75
bale kṛṣṇa-nāma
zpívá Hare Kṛṣṇa mantruŚrī caitanya-caritāmṛta Madhya 18.203
nāma-bheda
různá jména — Śrī caitanya-caritāmṛta Madhya 1.18, Śrī caitanya-caritāmṛta Madhya 20.191
nāma-bhedera
rozdílů ve jménech — Śrī caitanya-caritāmṛta Madhya 20.221
śrī-bhāgavata-sandarbha-nāma
s názvem Bhāgavata-sandarbhaŚrī caitanya-caritāmṛta Madhya 1.43
sthāyi-bhāva-nāma
nazývá se sthāyi-bhāva.Śrī caitanya-caritāmṛta Madhya 23.4
caitanya-nāma
jméno Pána Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Ādi 8.22
jméno Pána Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 1.29
caitanya-dāsa nāma
jméno je Caitanya dāsa. — Śrī caitanya-caritāmṛta Antya 10.142
kṛṣṇa-caitanya-nāma
svaté jméno Pána Kṛṣṇy Caitanyi — Śrī caitanya-caritāmṛta Antya 11.34
choṭa-haridāsa nāma
oddaný jménem Choṭa Haridāsa — Śrī caitanya-caritāmṛta Antya 2.102
kṛṣṇa-nāma-guṇa chāḍi
místo transcendentálních vlastností a jména Pána — Śrī caitanya-caritāmṛta Madhya 1.270
dhare nāma
je známý — Śrī caitanya-caritāmṛta Ādi 5.91
śeṣa nāma dhare
přijímá jméno Śeṣa-nāga. — Śrī caitanya-caritāmṛta Ādi 5.124
nāma dhare
dostane jméno. — Śrī caitanya-caritāmṛta Madhya 20.263
nāma dhari'
poté, co přijal jméno — Śrī caitanya-caritāmṛta Antya 14.47
dharilā nāma
dostal jméno — Śrī caitanya-caritāmṛta Antya 12.49
hari-nāma-dheyaiḥ
medituje o svatém jménu Pána — Śrī caitanya-caritāmṛta Ādi 8.25
divya-unmāda-nāma
označené jako transcendentální šílenství — Śrī caitanya-caritāmṛta Madhya 23.61
kṛṣṇa-nāma diyā
dávající jim svaté jméno Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 17.46
nāma-prema diyā
dávající jim extatickou lásku a svaté jméno — Śrī caitanya-caritāmṛta Madhya 17.54
nāma diyā
dávající svaté jméno — Śrī caitanya-caritāmṛta Antya 20.107
dui-nāma-milane
spojením těchto dvou jmen — Śrī caitanya-caritāmṛta Ādi 6.30
dui-nāma
tato dvě jména (Rāma a Kṛṣṇa) — Śrī caitanya-caritāmṛta Madhya 9.31
dui nāma
dvě jména — Śrī caitanya-caritāmṛta Madhya 22.165
dui-vidha nāma
dva druhy. — Śrī caitanya-caritāmṛta Madhya 24.286
dvādaśa nāma
dvanáct jmen — Śrī caitanya-caritāmṛta Madhya 20.202
dāsa nāma
zvaný Dāsa. — Śrī caitanya-caritāmṛta Madhya 10.43
kāli-dāsa nāma
muž jménem Kālidāsa — Śrī caitanya-caritāmṛta Antya 16.5